Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 3:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 aparaM sa garvvitO bhUtvA yat zayatAna iva daNPayOgyO na bhavEt tadarthaM tEna navaziSyENa na bhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अपरं स गर्व्वितो भूत्वा यत् शयतान इव दण्डयोग्यो न भवेत् तदर्थं तेन नवशिष्येण न भवितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অপৰং স গৰ্ৱ্ৱিতো ভূৎৱা যৎ শযতান ইৱ দণ্ডযোগ্যো ন ভৱেৎ তদৰ্থং তেন নৱশিষ্যেণ ন ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অপরং স গর্ৱ্ৱিতো ভূৎৱা যৎ শযতান ইৱ দণ্ডযোগ্যো ন ভৱেৎ তদর্থং তেন নৱশিষ্যেণ ন ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အပရံ သ ဂရွွိတော ဘူတွာ ယတ် ၑယတာန ဣဝ ဒဏ္ဍယောဂျော န ဘဝေတ် တဒရ္ထံ တေန နဝၑိၐျေဏ န ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 અપરં સ ગર્વ્વિતો ભૂત્વા યત્ શયતાન ઇવ દણ્ડયોગ્યો ન ભવેત્ તદર્થં તેન નવશિષ્યેણ ન ભવિતવ્યં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 3:6
24 अन्तरसन्दर्भाः  

tadAnIM sa tAn jagAda, vidyutamiva svargAt patantaM zaitAnam adarzam|


hE bhrAtaraH, ahamAtmikairiva yuSmAbhiH samaM sambhASituM nAzaknavaM kintu zArIrikAcAribhiH khrISTadharmmE zizutulyaizca janairiva yuSmAbhiH saha samabhASE|


dEvaprasAdE sarvvESAm asmAkaM jnjAnamAstE tadvayaM vidmaH| tathApi jnjAnaM garvvaM janayati kintu prEmatO niSThA jAyatE|


aparam utkRSTadarzanaprAptitO yadaham AtmAbhimAnI na bhavAmi tadarthaM zarIravEdhakam EkaM zUlaM mahyam adAyi tat madIyAtmAbhimAnanivAraNArthaM mama tAPayitA zayatAnO dUtaH|


yacca nindAyAM zayatAnasya jAlE ca na patEt tadarthaM tEna bahiHsthalOkAnAmapi madhyE sukhyAtiyuktEna bhavitavyaM|


sa darpadhmAtaH sarvvathA jnjAnahInazca vivAdai rvAgyuddhaizca rOgayuktazca bhavati|


vizvAsaghAtakA duHsAhasinO darpadhmAtA IzvarAprEmiNaH kintu sukhaprEmiNO


yuSmAbhiH paritrANAya vRddhiprAptyarthaM navajAtazizubhiriva prakRtaM vAgdugdhaM pipAsyatAM|


hE yuvAnaH, yUyamapi prAcInalOkAnAM vazyA bhavata sarvvE ca sarvvESAM vazIbhUya namratAbharaNEna bhUSitA bhavata, yataH,AtmAbhimAnilOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH|


IzvaraH kRtapApAn dUtAn na kSamitvA timirazRgkhalaiH pAtAlE ruddhvA vicArArthaM samarpitavAn|


yE ca svargadUtAH svIyakartRtvapadE na sthitvA svavAsasthAnaM parityaktavantastAn sa mahAdinasya vicArArtham andhakAramayE 'dhaHsthAnE sadAsthAyibhi rbandhanairabadhnAt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्