Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 1:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 hE putra tImathiya tvayi yAni bhaviSyadvAkyAni purA kathitAni tadanusArAd aham EnamAdEzaM tvayi samarpayAmi, tasyAbhiprAyO'yaM yattvaM tai rvAkyairuttamayuddhaM karOSi

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 हे पुत्र तीमथिय त्वयि यानि भविष्यद्वाक्यानि पुरा कथितानि तदनुसाराद् अहम् एनमादेशं त्वयि समर्पयामि, तस्याभिप्रायोऽयं यत्त्वं तै र्वाक्यैरुत्तमयुद्धं करोषि

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 হে পুত্ৰ তীমথিয ৎৱযি যানি ভৱিষ্যদ্ৱাক্যানি পুৰা কথিতানি তদনুসাৰাদ্ অহম্ এনমাদেশং ৎৱযি সমৰ্পযামি, তস্যাভিপ্ৰাযোঽযং যত্ত্ৱং তৈ ৰ্ৱাক্যৈৰুত্তমযুদ্ধং কৰোষি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 হে পুত্র তীমথিয ৎৱযি যানি ভৱিষ্যদ্ৱাক্যানি পুরা কথিতানি তদনুসারাদ্ অহম্ এনমাদেশং ৎৱযি সমর্পযামি, তস্যাভিপ্রাযোঽযং যত্ত্ৱং তৈ র্ৱাক্যৈরুত্তমযুদ্ধং করোষি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဟေ ပုတြ တီမထိယ တွယိ ယာနိ ဘဝိၐျဒွါကျာနိ ပုရာ ကထိတာနိ တဒနုသာရာဒ် အဟမ် ဧနမာဒေၑံ တွယိ သမရ္ပယာမိ, တသျာဘိပြာယော'ယံ ယတ္တွံ တဲ ရွာကျဲရုတ္တမယုဒ္ဓံ ကရောၐိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 હે પુત્ર તીમથિય ત્વયિ યાનિ ભવિષ્યદ્વાક્યાનિ પુરા કથિતાનિ તદનુસારાદ્ અહમ્ એનમાદેશં ત્વયિ સમર્પયામિ, તસ્યાભિપ્રાયોઽયં યત્ત્વં તૈ ર્વાક્યૈરુત્તમયુદ્ધં કરોષિ

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:18
19 अन्तरसन्दर्भाः  

paulO darbbIlustrAnagarayOrupasthitObhavat tatra tImathiyanAmA ziSya Eka AsIt; sa vizvAsinyA yihUdIyAyA yOSitO garbbhajAtaH kintu tasya pitAnyadEzIyalOkaH|


ityarthaM sarvvESu dharmmasamAjESu sarvvatra khrISTadharmmayOgyA yE vidhayO mayOpadizyantE tAn yO yuSmAn smArayiSyatyEvambhUtaM prabhOH kRtE priyaM vizvAsinanjca madIyatanayaM tImathiyaM yuSmAkaM samIpaM prESitavAnahaM|


nijadhanavyayEna kaH saMgrAmaM karOti? kO vA drAkSAkSEtraM kRtvA tatphalAni na bhugktE? kO vA pazuvrajaM pAlayan tatpayO na pivati?


kintu tasya parIkSitatvaM yuSmAbhi rjnjAyatE yataH putrO yAdRk pituH sahakArI bhavati tathaiva susaMvAdasya paricaryyAyAM sa mama sahakArI jAtaH|


asmAkaM tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi anugrahaM dayAM zAntinjca kuryyAstAM|


upadEzasya tvabhiprEtaM phalaM nirmmalAntaHkaraNEna satsaMvEdEna niSkapaTavizvAsEna ca yuktaM prEma|


prAcInagaNahastArpaNasahitEna bhaviSyadvAkyEna yaddAnaM tubhyaM vizrANitaM tavAntaHsthE tasmin dAnE zithilamanA mA bhava|


yata IzvarENa yadyat sRSTaM tat sarvvam uttamaM yadi ca dhanyavAdEna bhujyatE tarhi tasya kimapi nAgrAhyaM bhavati,


hE tImathiya, tvam upanidhiM gOpaya kAlpanikavidyAyA apavitraM pralApaM virOdhOktinjca tyaja ca,


tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi prasAdaM dayAM zAntinjca kriyAstAM|


aham uttamayuddhaM kRtavAn gantavyamArgasyAntaM yAvad dhAvitavAn vizvAsanjca rakSitavAn|


mama trAturIzvarasyAjnjayA ca tasya ghOSaNaM mayi samarpitam abhUt| asmAkaM tAta IzvaraH paritrAtA prabhu ryIzukhrISTazca tubhyam anugrahaM dayAM zAntinjca vitaratu|


ataH zRgkhalabaddhO'haM yamajanayaM taM madIyatanayam OnISimam adhi tvAM vinayE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्