Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 zAnti rnirvvinghatvanjca vidyata iti yadA mAnavA vadiSyanti tadA prasavavEdanA yadvad garbbhinIm upatiSThati tadvad akasmAd vinAzastAn upasthAsyati tairuddhArO na lapsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 शान्ति र्निर्व्विन्घत्वञ्च विद्यत इति यदा मानवा वदिष्यन्ति तदा प्रसववेदना यद्वद् गर्ब्भिनीम् उपतिष्ठति तद्वद् अकस्माद् विनाशस्तान् उपस्थास्यति तैरुद्धारो न लप्स्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 শান্তি ৰ্নিৰ্ৱ্ৱিন্ঘৎৱঞ্চ ৱিদ্যত ইতি যদা মানৱা ৱদিষ্যন্তি তদা প্ৰসৱৱেদনা যদ্ৱদ্ গৰ্ব্ভিনীম্ উপতিষ্ঠতি তদ্ৱদ্ অকস্মাদ্ ৱিনাশস্তান্ উপস্থাস্যতি তৈৰুদ্ধাৰো ন লপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 শান্তি র্নির্ৱ্ৱিন্ঘৎৱঞ্চ ৱিদ্যত ইতি যদা মানৱা ৱদিষ্যন্তি তদা প্রসৱৱেদনা যদ্ৱদ্ গর্ব্ভিনীম্ উপতিষ্ঠতি তদ্ৱদ্ অকস্মাদ্ ৱিনাশস্তান্ উপস্থাস্যতি তৈরুদ্ধারো ন লপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ၑာန္တိ ရ္နိရွွိန္ဃတွဉ္စ ဝိဒျတ ဣတိ ယဒါ မာနဝါ ဝဒိၐျန္တိ တဒါ ပြသဝဝေဒနာ ယဒွဒ် ဂရ္ဗ္ဘိနီမ် ဥပတိၐ္ဌတိ တဒွဒ် အကသ္မာဒ် ဝိနာၑသ္တာန် ဥပသ္ထာသျတိ တဲရုဒ္ဓါရော န လပ္သျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 શાન્તિ ર્નિર્વ્વિન્ઘત્વઞ્ચ વિદ્યત ઇતિ યદા માનવા વદિષ્યન્તિ તદા પ્રસવવેદના યદ્વદ્ ગર્બ્ભિનીમ્ ઉપતિષ્ઠતિ તદ્વદ્ અકસ્માદ્ વિનાશસ્તાન્ ઉપસ્થાસ્યતિ તૈરુદ્ધારો ન લપ્સ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:3
48 अन्तरसन्दर्भाः  

rE bhujagAH kRSNabhujagavaMzAH, yUyaM kathaM narakadaNPAd rakSiSyadhvE|


prasavakAla upasthitE nArI yathA prasavavEdanayA vyAkulA bhavati kintu putrE bhUmiSThE sati manuSyaikO janmanA naralOkE praviSTa ityAnandAt tasyAstatsarvvaM duHkhaM manasi na tiSThati,


yEyaM kathA bhaviSyadvAdinAM granthESu likhitAstE sAvadhAnA bhavata sa kathA yathA yuSmAn prati na ghaTatE|


tE ca prabhO rvadanAt parAkramayuktavibhavAcca sadAtanavinAzarUpaM daNPaM lapsyantE,


svargE likhitAnAM prathamajAtAnAm utsavaH samitizca sarvvESAM vicArAdhipatirIzvaraH siddhIkRtadhArmmikAnAm AtmAnO


tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaM rakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAn yAvat tasya zrOtRbhiH sthirIkRtaM,


IzvaraH kRtapApAn dUtAn na kSamitvA timirazRgkhalaiH pAtAlE ruddhvA vicArArthaM samarpitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्