Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 patramidaM sarvvESAM pavitrANAM bhrAtRNAM zrutigOcarE yuSmAbhiH paThyatAmiti prabhO rnAmnA yuSmAn zapayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 पत्रमिदं सर्व्वेषां पवित्राणां भ्रातृणां श्रुतिगोचरे युष्माभिः पठ्यतामिति प्रभो र्नाम्ना युष्मान् शपयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 পত্ৰমিদং সৰ্ৱ্ৱেষাং পৱিত্ৰাণাং ভ্ৰাতৃণাং শ্ৰুতিগোচৰে যুষ্মাভিঃ পঠ্যতামিতি প্ৰভো ৰ্নাম্না যুষ্মান্ শপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 পত্রমিদং সর্ৱ্ৱেষাং পৱিত্রাণাং ভ্রাতৃণাং শ্রুতিগোচরে যুষ্মাভিঃ পঠ্যতামিতি প্রভো র্নাম্না যুষ্মান্ শপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ပတြမိဒံ သရွွေၐာံ ပဝိတြာဏာံ ဘြာတၖဏာံ ၑြုတိဂေါစရေ ယုၐ္မာဘိး ပဌျတာမိတိ ပြဘော ရ္နာမ္နာ ယုၐ္မာန် ၑပယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 પત્રમિદં સર્વ્વેષાં પવિત્રાણાં ભ્રાતૃણાં શ્રુતિગોચરે યુષ્માભિઃ પઠ્યતામિતિ પ્રભો ર્નામ્ના યુષ્માન્ શપયામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:27
19 अन्तरसन्दर्भाः  

kintu yIzu rmaunIbhUya tasyau| tatO mahAyAjaka uktavAn, tvAm amarEzvaranAmnA zapayAmi, tvamIzvarasya putrO'bhiSiktO bhavasi navEti vada|


hE sarvvOparisthEzvaraputra yIzO bhavatA saha mE kaH sambandhaH? ahaM tvAmIzvarENa zApayE mAM mA yAtaya|


tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn


tadA dEzATanakAriNaH kiyantO yihUdIyA bhUtApasAriNO bhUtagrastanOkAnAM sannidhau prabhE ryIzO rnAma japtvA vAkyamidam avadan, yasya kathAM paulaH pracArayati tasya yIzO rnAmnA yuSmAn AjnjApayAmaH|


aparaM yuSmatsannidhau patrasyAsya pAThE kRtE lAyadikEyAsthasamitAvapi tasya pAThO yathA bhavEt lAyadikEyAnjca yat patraM mayA prahitaM tad yathA yuSmAbhirapi paThyEta tathA cESTadhvaM|


aparanjca yadvat pitA svabAlakAn tadvad vayaM yuSmAkam EkaikaM janam upadiSTavantaH sAntvitavantazca,


yadi ca kazcidEtatpatrE likhitAm asmAkam AjnjAM na gRhlAti tarhi yUyaM taM mAnuSaM lakSayata tasya saMsargaM tyajata ca tEna sa trapiSyatE|


hE putra tImathiya tvayi yAni bhaviSyadvAkyAni purA kathitAni tadanusArAd aham EnamAdEzaM tvayi samarpayAmi, tasyAbhiprAyO'yaM yattvaM tai rvAkyairuttamayuddhaM karOSi


mAkidaniyAdEzE mama gamanakAlE tvam iphiSanagarE tiSThan itarazikSA na grahItavyA, anantESUpAkhyAnESu vaMzAvaliSu ca yuSmAbhi rmanO na nivEzitavyam


aham Izvarasya prabhO ryIzukhrISTasya manOnItadivyadUtAnAnjca gOcarE tvAm idam AjnjApayAmi tvaM kasyApyanurOdhEna kimapi na kurvvana vinApakSapAtam EtAna vidhIn pAlaya|


ataEva tA yad aninditA bhavEyUstadartham EtAni tvayA nidizyantAM|


aparaM sarvvESAM jIvayiturIzvarasya sAkSAd yazca khrISTO yIzuH pantIyapIlAtasya samakSam uttamAM pratijnjAM svIkRtavAn tasya sAkSAd ahaM tvAm idam AjnjApayAmi|


ihalOkE yE dhaninastE cittasamunnatiM capalE dhanE vizvAsanjca na kurvvatAM kintu bhOgArtham asmabhyaM pracuratvEna sarvvadAtA


Izvarasya gOcarE yazca yIzuH khrISTaH svIyAgamanakAlE svarAjatvEna jIvatAM mRtAnAnjca lOkAnAM vicAraM kariSyati tasya gOcarE 'haM tvAm idaM dRPham AjnjApayAmi|


hE svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratijnjAyA dUtO'grasarazca yO yIzustam AlOcadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्