Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 4:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 EtadarthaM yUyam asmattO yAdRzam AdEzaM prAptavantastAdRzaM nirvirOdhAcAraM karttuM svasvakarmmaNi manAMmi nidhAtuM nijakaraizca kAryyaM sAdhayituM yatadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 एतदर्थं यूयम् अस्मत्तो यादृशम् आदेशं प्राप्तवन्तस्तादृशं निर्विरोधाचारं कर्त्तुं स्वस्वकर्म्मणि मनांमि निधातुं निजकरैश्च कार्य्यं साधयितुं यतध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 এতদৰ্থং যূযম্ অস্মত্তো যাদৃশম্ আদেশং প্ৰাপ্তৱন্তস্তাদৃশং নিৰ্ৱিৰোধাচাৰং কৰ্ত্তুং স্ৱস্ৱকৰ্ম্মণি মনাংমি নিধাতুং নিজকৰৈশ্চ কাৰ্য্যং সাধযিতুং যতধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 এতদর্থং যূযম্ অস্মত্তো যাদৃশম্ আদেশং প্রাপ্তৱন্তস্তাদৃশং নির্ৱিরোধাচারং কর্ত্তুং স্ৱস্ৱকর্ম্মণি মনাংমি নিধাতুং নিজকরৈশ্চ কার্য্যং সাধযিতুং যতধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဧတဒရ္ထံ ယူယမ် အသ္မတ္တော ယာဒၖၑမ် အာဒေၑံ ပြာပ္တဝန္တသ္တာဒၖၑံ နိရွိရောဓာစာရံ ကရ္တ္တုံ သွသွကရ္မ္မဏိ မနာံမိ နိဓာတုံ နိဇကရဲၑ္စ ကာရျျံ သာဓယိတုံ ယတဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 એતદર્થં યૂયમ્ અસ્મત્તો યાદૃશમ્ આદેશં પ્રાપ્તવન્તસ્તાદૃશં નિર્વિરોધાચારં કર્ત્તું સ્વસ્વકર્મ્મણિ મનાંમિ નિધાતું નિજકરૈશ્ચ કાર્ય્યં સાધયિતું યતધ્વં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 4:12
15 अन्तरसन्दर्भाः  

tadA sa tAnuditavAn IzvararAjyasya nigUPhavAkyaM bOddhuM yuSmAkamadhikArO'sti;


parasmAd apakAraM prApyApi paraM nApakuruta| sarvvESAM dRSTitO yat karmmOttamaM tadEva kuruta|


atO hEtO rvayaM divA vihitaM sadAcaraNam AcariSyAmaH| raggarasO mattatvaM lampaTatvaM kAmukatvaM vivAda IrSyA caitAni parityakSyAmaH|


cOraH punazcairyyaM na karOtu kintu dInAya dAnE sAmarthyaM yajjAyatE tadarthaM svakarAbhyAM sadvRttyA parizramaM karOtu|


hE bhrAtaraH, zESE vadAmi yadyat satyam AdaraNIyaM nyAyyaM sAdhu priyaM sukhyAtam anyENa yEna kEnacit prakArENa vA guNayuktaM prazaMsanIyaM vA bhavati tatraiva manAMsi nidhadhvaM|


yUyaM samayaM bahumUlyaM jnjAtvA bahiHsthAn lOkAn prati jnjAnAcAraM kurudhvaM|


yacca nindAyAM zayatAnasya jAlE ca na patEt tadarthaM tEna bahiHsthalOkAnAmapi madhyE sukhyAtiyuktEna bhavitavyaM|


dEvapUjakAnAM madhyE yuSmAkam AcAra Evam uttamO bhavatu yathA tE yuSmAn duSkarmmakArilOkAniva puna rna nindantaH kRpAdRSTidinE svacakSurgOcarIyasatkriyAbhya Izvarasya prazaMsAM kuryyuH|


hE yOSitaH, yUyamapi nijasvAminAM vazyA bhavata tathA sati yadi kEcid vAkyE vizvAsinO na santi tarhi


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्