Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 4:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, yuSmAbhiH kIdRg AcaritavyaM IzvarAya rOcitavyanjca tadadhyasmattO yA zikSA labdhA tadanusArAt punaratizayaM yatnaH kriyatAmiti vayaM prabhuyIzunA yuSmAn vinIyAdizAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, युष्माभिः कीदृग् आचरितव्यं ईश्वराय रोचितव्यञ्च तदध्यस्मत्तो या शिक्षा लब्धा तदनुसारात् पुनरतिशयं यत्नः क्रियतामिति वयं प्रभुयीशुना युष्मान् विनीयादिशामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, যুষ্মাভিঃ কীদৃগ্ আচৰিতৱ্যং ঈশ্ৱৰায ৰোচিতৱ্যঞ্চ তদধ্যস্মত্তো যা শিক্ষা লব্ধা তদনুসাৰাৎ পুনৰতিশযং যত্নঃ ক্ৰিযতামিতি ৱযং প্ৰভুযীশুনা যুষ্মান্ ৱিনীযাদিশামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, যুষ্মাভিঃ কীদৃগ্ আচরিতৱ্যং ঈশ্ৱরায রোচিতৱ্যঞ্চ তদধ্যস্মত্তো যা শিক্ষা লব্ধা তদনুসারাৎ পুনরতিশযং যত্নঃ ক্রিযতামিতি ৱযং প্রভুযীশুনা যুষ্মান্ ৱিনীযাদিশামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, ယုၐ္မာဘိး ကီဒၖဂ် အာစရိတဝျံ ဤၑွရာယ ရောစိတဝျဉ္စ တဒဓျသ္မတ္တော ယာ ၑိက္ၐာ လဗ္ဓာ တဒနုသာရာတ် ပုနရတိၑယံ ယတ္နး ကြိယတာမိတိ ဝယံ ပြဘုယီၑုနာ ယုၐ္မာန် ဝိနီယာဒိၑာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 હે ભ્રાતરઃ, યુષ્માભિઃ કીદૃગ્ આચરિતવ્યં ઈશ્વરાય રોચિતવ્યઞ્ચ તદધ્યસ્મત્તો યા શિક્ષા લબ્ધા તદનુસારાત્ પુનરતિશયં યત્નઃ ક્રિયતામિતિ વયં પ્રભુયીશુના યુષ્માન્ વિનીયાદિશામઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 4:1
44 अन्तरसन्दर्भाः  

mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkarOti|


ahaM sarvvESAM lOkAnAM raktapAtadOSAd yannirdOSa AsE tasyAdya yuSmAn sAkSiNaH karOmi|


hE bhrAtaraH, yaH susaMvAdO mayA yuSmatsamIpE nivEditO yUyanjca yaM gRhItavanta Azritavantazca taM puna ryuSmAn vijnjApayAmi|


atO hE mama priyabhrAtaraH; yUyaM susthirA nizcalAzca bhavata prabhOH sEvAyAM yuSmAkaM parizramO niSphalO na bhaviSyatIti jnjAtvA prabhOH kAryyE sadA tatparA bhavata|


yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|


hE bhrAtaraH, zESE vadAmi yUyam Anandata siddhA bhavata parasparaM prabOdhayata, EkamanasO bhavata praNayabhAvam Acarata| prEmazAntyOrAkara IzvarO yuSmAkaM sahAyO bhUyAt|


tasmAdEva kAraNAd vayaM tasya sannidhau nivasantastasmAd dUrE pravasantO vA tasmai rOcituM yatAmahE|


tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|


hE bhrAtaraH, yuSmAkaM kazcid yadi kasmiMzcit pApE patati tarhyAtmikabhAvayuktai ryuSmAbhistitikSAbhAvaM vidhAya sa punarutthApyatAM yUyamapi yathA tAdRkparIkSAyAM na patatha tathA sAvadhAnA bhavata|


atO bandirahaM prabhO rnAmnA yuSmAn vinayE yUyaM yEnAhvAnEnAhUtAstadupayuktarUpENa


tasmAd yUyam ajnjAnA na bhavata kintu prabhOrabhimataM kiM tadavagatA bhavata|


yUyaM sAvadhAnA bhUtvA khrISTasya susaMvAdasyOpayuktam AcAraM kurudhvaM yatO'haM yuSmAn upAgatya sAkSAt kurvvan kiM vA dUrE tiSThan yuSmAkaM yAM vArttAM zrOtum icchAmi sEyaM yUyam EkAtmAnastiSThatha, EkamanasA susaMvAdasambandhIyavizvAsasya pakSE yatadhvE, vipakSaizca kEnApi prakArENa na vyAkulIkriyadhva iti|


mayA yat prArthyatE tad idaM yuSmAkaM prEma nityaM vRddhiM gatvA


pUrNayatnEna lakSyaM prati dhAvan khrISTayIzunOrddhvAt mAm Ahvayata IzvarAt jEtRpaNaM prAptuM cESTE|


prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,


atO yUyaM prabhuM yIzukhrISTaM yAdRg gRhItavantastAdRk tam anucarata|


parasparaM sarvvAMzca prati yuSmAkaM prEma yuSmAn prati cAsmAkaM prEma prabhunA varddhyatAM bahuphalaM kriyatAnjca|


yatO vayaM prabhuyIzunA kIdRzIrAjnjA yuSmAsu samarpitavantastad yUyaM jAnItha|


hE bhrAtaraH, yuSmAkaM madhyE yE janAH parizramaM kurvvanti prabhO rnAmnA yuSmAn adhitiSThantyupadizanti ca tAn yUyaM sammanyadhvaM|


hE bhrAtaraH, yuSmAkaM kRtE sarvvadA yathAyOgyam Izvarasya dhanyavAdO 'smAbhiH karttavyaH, yatO hEtO ryuSmAkaM vizvAsa uttarOttaraM varddhatE parasparam Ekaikasya prEma ca bahuphalaM bhavati|


hE bhrAtaraH, asmAkaM prabhO ryIzukhrISTasyAgamanaM tasya samIpE 'smAkaM saMsthitinjcAdhi vayaM yuSmAn idaM prArthayAmahEे,


hE bhrAtaraH, zESE vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabhO rvAkyaM yuSmAkaM madhyE yathA tathaivAnyatrApi pracarEt mAnyanjca bhavEt;


aham Izvarasya prabhO ryIzukhrISTasya manOnItadivyadUtAnAnjca gOcarE tvAm idam AjnjApayAmi tvaM kasyApyanurOdhEna kimapi na kurvvana vinApakSapAtam EtAna vidhIn pAlaya|


Izvarasya gOcarE yazca yIzuH khrISTaH svIyAgamanakAlE svarAjatvEna jIvatAM mRtAnAnjca lOkAnAM vicAraM kariSyati tasya gOcarE 'haM tvAm idaM dRPham AjnjApayAmi|


kintu vizvAsaM vinA kO'pIzvarAya rOcituM na zaknOti yata IzvarO'sti svAnvESilOkEbhyaH puraskAraM dadAti cEtikathAyAm IzvarazaraNAgatai rvizvasitavyaM|


aparanjca parOpakArO dAnanjca yuSmAbhi rna vismaryyatAM yatastAdRzaM balidAnam IzvarAya rOcatE|


hE bhrAtaraH, vinayE'haM yUyam idam upadEzavAkyaM sahadhvaM yatO'haM saMkSEpENa yuSmAn prati likhitavAn|


kintvasmAkaM prabhOstrAtu ryIzukhrISTasyAnugrahE jnjAnE ca varddhadhvaM| tasya gauravam idAnIM sadAkAlanjca bhUyAt| AmEn|


yacca prArthayAmahE tat tasmAt prApnumaH, yatO vayaM tasyAjnjAH pAlayAmastasya sAkSAt tuSTijanakam AcAraM kurmmazca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्