Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 3:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintvadhunA tImathiyO yuSmatsamIpAd asmatsannidhim Agatya yuSmAkaM vizvAsaprEmaNI adhyasmAn suvArttAM jnjApitavAn vayanjca yathA yuSmAn smarAmastathA yUyamapyasmAn sarvvadA praNayEna smaratha draSTum AkAgkSadhvE cEti kathitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्त्वधुना तीमथियो युष्मत्समीपाद् अस्मत्सन्निधिम् आगत्य युष्माकं विश्वासप्रेमणी अध्यस्मान् सुवार्त्तां ज्ञापितवान् वयञ्च यथा युष्मान् स्मरामस्तथा यूयमप्यस्मान् सर्व्वदा प्रणयेन स्मरथ द्रष्टुम् आकाङ्क्षध्वे चेति कथितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্ত্ৱধুনা তীমথিযো যুষ্মৎসমীপাদ্ অস্মৎসন্নিধিম্ আগত্য যুষ্মাকং ৱিশ্ৱাসপ্ৰেমণী অধ্যস্মান্ সুৱাৰ্ত্তাং জ্ঞাপিতৱান্ ৱযঞ্চ যথা যুষ্মান্ স্মৰামস্তথা যূযমপ্যস্মান্ সৰ্ৱ্ৱদা প্ৰণযেন স্মৰথ দ্ৰষ্টুম্ আকাঙ্ক্ষধ্ৱে চেতি কথিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্ত্ৱধুনা তীমথিযো যুষ্মৎসমীপাদ্ অস্মৎসন্নিধিম্ আগত্য যুষ্মাকং ৱিশ্ৱাসপ্রেমণী অধ্যস্মান্ সুৱার্ত্তাং জ্ঞাপিতৱান্ ৱযঞ্চ যথা যুষ্মান্ স্মরামস্তথা যূযমপ্যস্মান্ সর্ৱ্ৱদা প্রণযেন স্মরথ দ্রষ্টুম্ আকাঙ্ক্ষধ্ৱে চেতি কথিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တွဓုနာ တီမထိယော ယုၐ္မတ္သမီပါဒ် အသ္မတ္သန္နိဓိမ် အာဂတျ ယုၐ္မာကံ ဝိၑွာသပြေမဏီ အဓျသ္မာန် သုဝါရ္တ္တာံ ဇ္ဉာပိတဝါန် ဝယဉ္စ ယထာ ယုၐ္မာန် သ္မရာမသ္တထာ ယူယမပျသ္မာန် သရွွဒါ ပြဏယေန သ္မရထ ဒြၐ္ဋုမ် အာကာင်္က္ၐဓွေ စေတိ ကထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 કિન્ત્વધુના તીમથિયો યુષ્મત્સમીપાદ્ અસ્મત્સન્નિધિમ્ આગત્ય યુષ્માકં વિશ્વાસપ્રેમણી અધ્યસ્માન્ સુવાર્ત્તાં જ્ઞાપિતવાન્ વયઞ્ચ યથા યુષ્માન્ સ્મરામસ્તથા યૂયમપ્યસ્માન્ સર્વ્વદા પ્રણયેન સ્મરથ દ્રષ્ટુમ્ આકાઙ્ક્ષધ્વે ચેતિ કથિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 3:6
24 अन्तरसन्दर्भाः  

paulO darbbIlustrAnagarayOrupasthitObhavat tatra tImathiyanAmA ziSya Eka AsIt; sa vizvAsinyA yihUdIyAyA yOSitO garbbhajAtaH kintu tasya pitAnyadEzIyalOkaH|


tadghaTanAtaH paraM paula AthInInagarAd yAtrAM kRtvA karinthanagaram Agacchat|


sIlatImathiyayO rmAkidaniyAdEzAt samEtayOH satOH paula uttaptamanA bhUtvA yIzurIzvarENAbhiSiktO bhavatIti pramANaM yihUdIyAnAM samIpE prAdAt|


idAnIM pratyayaH pratyAzA prEma ca trINyEtAni tiSThanti tESAM madhyE ca prEma zrESThaM|


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|


aparam ahaM khrISTayIzOH snEhavat snEhEna yuSmAn kIdRzaM kAgkSAmi tadadhIzvarO mama sAkSI vidyatE|


vayaM sadA yuSmadarthaM prArthanAM kurvvantaH svargE nihitAyA yuSmAkaM bhAvisampadaH kAraNAt svakIyaprabhO ryIzukhrISTasya tAtam IzvaraM dhanyaM vadAmaH|


ahaM paulaH svahastAkSarENa yuSmAn namaskAraM jnjApayAmi yUyaM mama bandhanaM smarata| yuSmAn pratyanugrahO bhUyAt| AmEna|


asmAkaM tAtasyEzvarasya sAkSAt prabhau yIzukhrISTE yuSmAkaM vizvAsEna yat kAryyaM prEmnA yaH parizramaH pratyAzayA ca yA titikSA jAyatE


hE bhrAtaraH manasA nahi kintu vadanEna kiyatkAlaM yuSmattO 'smAkaM vicchEdE jAtE vayaM yuSmAkaM mukhAni draSTum atyAkAgkSayA bahu yatitavantaH|


hE bhrAtaraH, asmAkaM zramaH klEेzazca yuSmAbhiH smaryyatE yuSmAkaM kO'pi yad bhAragrastO na bhavEt tadarthaM vayaM divAnizaM parizrAmyantO yuSmanmadhya Izvarasya susaMvAdamaghOSayAma|


hE bhrAtaraH, vArttAmimAM prApya yuSmAnadhi vizESatO yuSmAkaM klEzaduHkhAnyadhi yuSmAkaM vizvAsAd asmAkaM sAntvanAjAyata;


hE bhrAtaraH, yuSmAkaM kRtE sarvvadA yathAyOgyam Izvarasya dhanyavAdO 'smAbhiH karttavyaH, yatO hEtO ryuSmAkaM vizvAsa uttarOttaraM varddhatE parasparam Ekaikasya prEma ca bahuphalaM bhavati|


upadEzasya tvabhiprEtaM phalaM nirmmalAntaHkaraNEna satsaMvEdEna niSkapaTavizvAsEna ca yuktaM prEma|


aham A pUrvvapuruSAt yam IzvaraM pavitramanasA sEvE taM dhanyaM vadanaM kathayAmi, aham ahOrAtraM prArthanAsamayE tvAM nirantaraM smarAmi|


prArthanAsamayE tava nAmOccArayan nirantaraM mamEzvaraM dhanyaM vadAmi|


bandinaH sahabandibhiriva duHkhinazca dEhavAsibhiriva yuSmAbhiH smaryyantAM|


yuSmAkaM yE nAyakA yuSmabhyam Izvarasya vAkyaM kathitavantastE yuSmAbhiH smaryyantAM tESAm AcArasya pariNAmam AlOcya yuSmAbhistESAM vizvAsO'nukriyatAM|


aparaM tasyEyamAjnjA yad vayaM putrasya yIzukhrISTasya nAmni vizvasimastasyAjnjAnusArENa ca parasparaM prEma kurmmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्