Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 vayaM khrISTasya prEritA iva gauravAnvitA bhavitum azakSyAma kintu yuSmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuSmanmadhyE mRdubhAvA bhUtvAvarttAmahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 वयं ख्रीष्टस्य प्रेरिता इव गौरवान्विता भवितुम् अशक्ष्याम किन्तु युष्मत्तः परस्माद् वा कस्मादपि मानवाद् गौरवं न लिप्समाना युष्मन्मध्ये मृदुभावा भूत्वावर्त्तामहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ৱযং খ্ৰীষ্টস্য প্ৰেৰিতা ইৱ গৌৰৱান্ৱিতা ভৱিতুম্ অশক্ষ্যাম কিন্তু যুষ্মত্তঃ পৰস্মাদ্ ৱা কস্মাদপি মানৱাদ্ গৌৰৱং ন লিপ্সমানা যুষ্মন্মধ্যে মৃদুভাৱা ভূৎৱাৱৰ্ত্তামহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ৱযং খ্রীষ্টস্য প্রেরিতা ইৱ গৌরৱান্ৱিতা ভৱিতুম্ অশক্ষ্যাম কিন্তু যুষ্মত্তঃ পরস্মাদ্ ৱা কস্মাদপি মানৱাদ্ গৌরৱং ন লিপ্সমানা যুষ্মন্মধ্যে মৃদুভাৱা ভূৎৱাৱর্ত্তামহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဝယံ ခြီၐ္ဋသျ ပြေရိတာ ဣဝ ဂေါ်ရဝါနွိတာ ဘဝိတုမ် အၑက္ၐျာမ ကိန္တု ယုၐ္မတ္တး ပရသ္မာဒ် ဝါ ကသ္မာဒပိ မာနဝါဒ် ဂေါ်ရဝံ န လိပ္သမာနာ ယုၐ္မန္မဓျေ မၖဒုဘာဝါ ဘူတွာဝရ္တ္တာမဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 વયં ખ્રીષ્ટસ્ય પ્રેરિતા ઇવ ગૌરવાન્વિતા ભવિતુમ્ અશક્ષ્યામ કિન્તુ યુષ્મત્તઃ પરસ્માદ્ વા કસ્માદપિ માનવાદ્ ગૌરવં ન લિપ્સમાના યુષ્મન્મધ્યે મૃદુભાવા ભૂત્વાવર્ત્તામહિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:6
24 अन्तरसन्दर्भाः  

yata Izvarasya prazaMsAtO mAnavAnAM prazaMsAyAM tE'priyanta|


yUyam IzvarAt satkAraM na ciSTatvA kEvalaM parasparaM satkAram cEd AdadhvvE tarhi kathaM vizvasituM zaknutha?


yO janaH svataH kathayati sa svIyaM gauravam IhatE kintu yaH prErayitu rgauravam IhatE sa satyavAdI tasmin kOpyadharmmO nAsti|


adhikantu yOSitaH kRtE puMsaH sRSTi rna babhUva kintu puMsaH kRtE yOSitaH sRSTi rbabhUva|


atO hEtOH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyai yat sAmarthyam asmabhyaM dattavAn tEna yad upasthitikAlE kAThinyaM mayAcaritavyaM na bhavEt tadartham anupasthitEna mayA sarvvANyEtAni likhyantE|


vayaM svAn ghOSayAma iti nahi kintu khrISTaM yIzuM prabhumEvAsmAMzca yIzOH kRtE yuSmAkaM paricArakAn ghOSayAmaH|


sAmprataM kamaham anunayAmi? IzvaraM kiMvA mAnavAn? ahaM kiM mAnuSEbhyO rOcituM yatE? yadyaham idAnImapi mAnuSEbhyO ruruciSEya tarhi khrISTasya paricArakO na bhavAmi|


darpaH parasparaM nirbhartsanaM dvESazcAsmAbhi rna karttavyAni|


tE tvakchEdagrAhiNO'pi vyavasthAM na pAlayanti kintu yuSmaccharIrAt zlAghAlAbhArthaM yuSmAkaM tvakchEdam icchanti|


hE bhrAtaraH, asmAkaM zramaH klEेzazca yuSmAbhiH smaryyatE yuSmAkaM kO'pi yad bhAragrastO na bhavEt tadarthaM vayaM divAnizaM parizrAmyantO yuSmanmadhya Izvarasya susaMvAdamaghOSayAma|


yE prAnjcaH samitiM samyag adhitiSThanti vizESata IzvaravAkyEnOpadEzEna ca yE yatnaM vidadhatE tE dviguNasyAdarasya yOgyA mAnyantAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्