Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tE yihUdIyAH prabhuM yIzuM bhaviSyadvAdinazca hatavantO 'smAn dUrIkRtavantazca, ta IzvarAya na rOcantE sarvvESAM mAnavAnAM vipakSA bhavanti ca;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ते यिहूदीयाः प्रभुं यीशुं भविष्यद्वादिनश्च हतवन्तो ऽस्मान् दूरीकृतवन्तश्च, त ईश्वराय न रोचन्ते सर्व्वेषां मानवानां विपक्षा भवन्ति च;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তে যিহূদীযাঃ প্ৰভুং যীশুং ভৱিষ্যদ্ৱাদিনশ্চ হতৱন্তো ঽস্মান্ দূৰীকৃতৱন্তশ্চ, ত ঈশ্ৱৰায ন ৰোচন্তে সৰ্ৱ্ৱেষাং মানৱানাং ৱিপক্ষা ভৱন্তি চ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তে যিহূদীযাঃ প্রভুং যীশুং ভৱিষ্যদ্ৱাদিনশ্চ হতৱন্তো ঽস্মান্ দূরীকৃতৱন্তশ্চ, ত ঈশ্ৱরায ন রোচন্তে সর্ৱ্ৱেষাং মানৱানাং ৱিপক্ষা ভৱন্তি চ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တေ ယိဟူဒီယား ပြဘုံ ယီၑုံ ဘဝိၐျဒွါဒိနၑ္စ ဟတဝန္တော 'သ္မာန် ဒူရီကၖတဝန္တၑ္စ, တ ဤၑွရာယ န ရောစန္တေ သရွွေၐာံ မာနဝါနာံ ဝိပက္ၐာ ဘဝန္တိ စ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તે યિહૂદીયાઃ પ્રભું યીશું ભવિષ્યદ્વાદિનશ્ચ હતવન્તો ઽસ્માન્ દૂરીકૃતવન્તશ્ચ, ત ઈશ્વરાય ન રોચન્તે સર્વ્વેષાં માનવાનાં વિપક્ષા ભવન્તિ ચ;

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:15
21 अन्तरसन्दर्भाः  

hE yirUzAlam hE yirUzAlam nagari tvaM bhaviSyadvAdinO hatavatI, tava samIpaM prEritAMzca pASANairAhatavatI, yathA kukkuTI zAvakAn pakSAdhaH saMgRhlAti, tathA tava santAnAn saMgrahItuM ahaM bahuvAram aicchaM; kintu tvaM na samamanyathAH|


tadA sarvvAH prajAH pratyavOcan, tasya zONitapAtAparAdhO'smAkam asmatsantAnAnAnjcOpari bhavatu|


tadA Anandata, tathA bhRzaM hlAdadhvanjca, yataH svargE bhUyAMsi phalAni lapsyadhvE; tE yuSmAkaM purAtanAn bhaviSyadvAdinO'pi tAdRg atAPayan|


tam asmAkaM pradhAnayAjakA vicArakAzca kEnApi prakArENa kruzE viddhvA tasya prANAnanAzayan tadIyA ghaTanAH;


tasmAd yihUdIyAH santuSTA abhavan iti vijnjAya sa pitaramapi dharttuM gatavAn|


tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|


pazcAt taM jIvanasyAdhipatim ahata kintvIzvaraH zmazAnAt tam udasthApayata tatra vayaM sAkSiNa AsmahE|


tarhi sarvva isrAyEेlIyalOkA yUyaM jAnIta nAsaratIyO yO yIzukhrISTaH kruzE yuSmAbhiravidhyata yazcEzvarENa zmazAnAd utthApitaH, tasya nAmnA janOyaM svasthaH san yuSmAkaM sammukhE prOttiSThati|


yaM yIzuM yUyaM kruzE vEdhitvAhata tam asmAkaM paitRka Izvara utthApya


yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaM nAtAPayan? yE tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vizvAsaghAtinO bhUtvA taM dhArmmikaM janam ahata|


tathA satyapi tESAM madhyE'dhikESu lOkESvIzvarO na santutOSEti hEtOstE prantarE nipAtitAH|


bahuvAraM yAtrAbhi rnadInAM sagkaTai rdasyUnAM sagkaTaiH svajAtIyAnAM sagkaTai rbhinnajAtIyAnAM sagkaTai rnagarasya sagkaTai rmarubhUmEH sagkaTai sAgarasya sagkaTai rbhAktabhrAtRNAM sagkaTaizca


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्