Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 aparanjca vizvAsinO yuSmAn prati vayaM kIdRk pavitratvayathArthatvanirdOSatvAcAriNO'bhavAmEtyasmin IzvarO yUyanjca sAkSiNa AdhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अपरञ्च विश्वासिनो युष्मान् प्रति वयं कीदृक् पवित्रत्वयथार्थत्वनिर्दोषत्वाचारिणोऽभवामेत्यस्मिन् ईश्वरो यूयञ्च साक्षिण आध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অপৰঞ্চ ৱিশ্ৱাসিনো যুষ্মান্ প্ৰতি ৱযং কীদৃক্ পৱিত্ৰৎৱযথাৰ্থৎৱনিৰ্দোষৎৱাচাৰিণোঽভৱামেত্যস্মিন্ ঈশ্ৱৰো যূযঞ্চ সাক্ষিণ আধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অপরঞ্চ ৱিশ্ৱাসিনো যুষ্মান্ প্রতি ৱযং কীদৃক্ পৱিত্রৎৱযথার্থৎৱনির্দোষৎৱাচারিণোঽভৱামেত্যস্মিন্ ঈশ্ৱরো যূযঞ্চ সাক্ষিণ আধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အပရဉ္စ ဝိၑွာသိနော ယုၐ္မာန် ပြတိ ဝယံ ကီဒၖက် ပဝိတြတွယထာရ္ထတွနိရ္ဒောၐတွာစာရိဏော'ဘဝါမေတျသ္မိန် ဤၑွရော ယူယဉ္စ သာက္ၐိဏ အာဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 અપરઞ્ચ વિશ્વાસિનો યુષ્માન્ પ્રતિ વયં કીદૃક્ પવિત્રત્વયથાર્થત્વનિર્દોષત્વાચારિણોઽભવામેત્યસ્મિન્ ઈશ્વરો યૂયઞ્ચ સાક્ષિણ આધ્વે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:10
26 अन्तरसन्दर्भाः  

yOgyapAtrE AvAM svasvakarmmaNAM samucitaphalaM prApnuvaH kintvanEna kimapi nAparAddhaM|


tESu tasya samIpam upasthitESu sa tEbhya imAM kathAM kathitavAn, aham AziyAdEzE prathamAgamanam ArabhyAdya yAvad yuSmAkaM sannidhau sthitvA sarvvasamayE yathAcaritavAn tad yUyaM jAnItha;


yuSmabhyam aham Izvarasya sarvvAn AdEzAn prakAzayituM na nyavarttE|


Izvarasya mAnavAnAnjca samIpE yathA nirdOSO bhavAmi tadarthaM satataM yatnavAn asmi|


aparanjca saMsAramadhyE vizESatO yuSmanmadhyE vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugrahENAkuTilatAm IzvarIyasAralyanjcAcaritavantO'trAsmAkaM manO yat pramANaM dadAti tEna vayaM zlAghAmahE|


Etasya kAraNaM kiM? yuSmAsu mama prEma nAstyEtat kiM tatkAraNaM? tad IzvarO vEtti|


mayA mRSAvAkyaM na kathyata iti nityaM prazaMsanIyO'smAkaM prabhO ryIzukhrISTasya tAta IzvarO jAnAti|


kintu trapAyuktAni pracchannakarmmANi vihAya kuTilatAcaraNamakurvvanta IzvarIyavAkyaM mithyAvAkyairamizrayantaH satyadharmmasya prakAzanEnEzvarasya sAkSAt sarvvamAnavAnAM saMvEdagOcarE svAn prazaMsanIyAn darzayAmaH|


ataEva prabhO rbhayAnakatvaM vijnjAya vayaM manujAn anunayAmaH kinjcEzvarasya gOcarE saprakAzA bhavAmaH, yuSmAkaM saMvEdagOcarE'pi saprakAzA bhavAma ityAzaMsAmahE|


yUyam asmAn gRhlIta| asmAbhiH kasyApyanyAyO na kRtaH kO'pi na vanjcitaH|


yatO'smAkaM susaMvAdaH kEvalazabdEna yuSmAn na pravizya zaktyA pavitrENAtmanA mahOtsAhEna ca yuSmAn prAvizat| vayantu yuSmAkaM kRtE yuSmanmadhyE kIdRzA abhavAma tad yuSmAbhi rjnjAyatE|


vayaM kadApi stutivAdinO nAbhavAmEti yUyaM jAnItha kadApi chalavastrENa lObhaM nAcchAdayAmEtyasmin IzvaraH sAkSI vidyatE|


yatO vayaM yuSmAbhiH katham anukarttavyAstad yUyaM svayaM jAnItha| yuSmAkaM madhyE vayam avihitAcAriNO nAbhavAma,


alpavayaSkatvAt kEnApyavajnjEyO na bhava kintvAlApEnAcaraNEna prEmnA sadAtmatvEna vizvAsEna zucitvEna ca vizvAsinAm AdarzO bhava|


mamOpadEzaH ziSTatAbhiprAyO vizvAsO rdharyyaM prEma sahiSNutOpadravaH klEzA


aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्