Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 1:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yatO yuSmanmadhyE vayaM kIdRzaM pravEzaM prAptA yUyanjca kathaM pratimA vihAyEzvaraM pratyAvarttadhvam amaraM satyamIzvaraM sEvituM

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यतो युष्मन्मध्ये वयं कीदृशं प्रवेशं प्राप्ता यूयञ्च कथं प्रतिमा विहायेश्वरं प्रत्यावर्त्तध्वम् अमरं सत्यमीश्वरं सेवितुं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যতো যুষ্মন্মধ্যে ৱযং কীদৃশং প্ৰৱেশং প্ৰাপ্তা যূযঞ্চ কথং প্ৰতিমা ৱিহাযেশ্ৱৰং প্ৰত্যাৱৰ্ত্তধ্ৱম্ অমৰং সত্যমীশ্ৱৰং সেৱিতুং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যতো যুষ্মন্মধ্যে ৱযং কীদৃশং প্রৱেশং প্রাপ্তা যূযঞ্চ কথং প্রতিমা ৱিহাযেশ্ৱরং প্রত্যাৱর্ত্তধ্ৱম্ অমরং সত্যমীশ্ৱরং সেৱিতুং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယတော ယုၐ္မန္မဓျေ ဝယံ ကီဒၖၑံ ပြဝေၑံ ပြာပ္တာ ယူယဉ္စ ကထံ ပြတိမာ ဝိဟာယေၑွရံ ပြတျာဝရ္တ္တဓွမ် အမရံ သတျမီၑွရံ သေဝိတုံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 યતો યુષ્મન્મધ્યે વયં કીદૃશં પ્રવેશં પ્રાપ્તા યૂયઞ્ચ કથં પ્રતિમા વિહાયેશ્વરં પ્રત્યાવર્ત્તધ્વમ્ અમરં સત્યમીશ્વરં સેવિતું

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 1:9
30 अन्तरसन्दर्भाः  

hE mahEcchAH kuta EtAdRzaM karmma kurutha? AvAmapi yuSmAdRzau sukhaduHkhabhOginau manuSyau, yuyam EtAH sarvvA vRthAkalpanAH parityajya yathA gagaNavasundharAjalanidhInAM tanmadhyasthAnAM sarvvESAnjca sraSTAramamaram IzvaraM prati parAvarttadhvE tadartham AvAM yuSmAkaM sannidhau susaMvAdaM pracArayAvaH|


yUyaM madIyalOkA na yatrEti vAkyamaucyata| amarEzasya santAnA iti khyAsyanti tatra tE|


pUrvvaM bhinnajAtIyA yUyaM yadvad vinItAstadvad avAkpratimAnAm anugAmina Adhbam iti jAnItha|


hE bhrAtaraH, yuSmanmadhyE 'smAkaM pravEzO niSphalO na jAta iti yUyaM svayaM jAnItha|


yasmin samayE yUyam asmAkaM mukhAd IzvarENa pratizrutaM vAkyam alabhadhvaM tasmin samayE tat mAnuSANAM vAkyaM na mattvEzvarasya vAkyaM mattvA gRhItavanta iti kAraNAd vayaM nirantaram IzvaraM dhanyaM vadAmaH, yatastad Izvarasya vAkyam iti satyaM vizvAsinAM yuSmAkaM madhyE tasya guNaH prakAzatE ca|


yatO hEtOH sarvvamAnavAnAM vizESatO vizvAsinAM trAtA yO'mara Izvarastasmin vayaM vizvasAmaH|


kintu sIyOnparvvatO 'marEzvarasya nagaraM svargasthayirUzAlamam ayutAni divyadUtAH


hE priyabAlakAH, yUyaM dEvamUrttibhyaH svAn rakSata| AmEn|


yasyA vyabhicAramadEna ca pRthivInivAsinO mattA abhavan tasyA bahutOyESUpaviSTAyA mahAvEzyAyA daNPam ahaM tvAM darzayAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्