Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 1:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yatO yuSmattaH pratinAditayA prabhO rvANyA mAkidaniyAkhAyAdEzau vyAptau kEvalamEtannahi kintvIzvarE yuSmAkaM yO vizvAsastasya vArttA sarvvatrAzrAvi, tasmAt tatra vAkyakathanam asmAkaM niSprayOjanaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यतो युष्मत्तः प्रतिनादितया प्रभो र्वाण्या माकिदनियाखायादेशौ व्याप्तौ केवलमेतन्नहि किन्त्वीश्वरे युष्माकं यो विश्वासस्तस्य वार्त्ता सर्व्वत्राश्रावि, तस्मात् तत्र वाक्यकथनम् अस्माकं निष्प्रयोजनं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যতো যুষ্মত্তঃ প্ৰতিনাদিতযা প্ৰভো ৰ্ৱাণ্যা মাকিদনিযাখাযাদেশৌ ৱ্যাপ্তৌ কেৱলমেতন্নহি কিন্ত্ৱীশ্ৱৰে যুষ্মাকং যো ৱিশ্ৱাসস্তস্য ৱাৰ্ত্তা সৰ্ৱ্ৱত্ৰাশ্ৰাৱি, তস্মাৎ তত্ৰ ৱাক্যকথনম্ অস্মাকং নিষ্প্ৰযোজনং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যতো যুষ্মত্তঃ প্রতিনাদিতযা প্রভো র্ৱাণ্যা মাকিদনিযাখাযাদেশৌ ৱ্যাপ্তৌ কেৱলমেতন্নহি কিন্ত্ৱীশ্ৱরে যুষ্মাকং যো ৱিশ্ৱাসস্তস্য ৱার্ত্তা সর্ৱ্ৱত্রাশ্রাৱি, তস্মাৎ তত্র ৱাক্যকথনম্ অস্মাকং নিষ্প্রযোজনং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယတော ယုၐ္မတ္တး ပြတိနာဒိတယာ ပြဘော ရွာဏျာ မာကိဒနိယာခါယာဒေၑော် ဝျာပ္တော် ကေဝလမေတန္နဟိ ကိန္တွီၑွရေ ယုၐ္မာကံ ယော ဝိၑွာသသ္တသျ ဝါရ္တ္တာ သရွွတြာၑြာဝိ, တသ္မာတ် တတြ ဝါကျကထနမ် အသ္မာကံ နိၐ္ပြယောဇနံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 યતો યુષ્મત્તઃ પ્રતિનાદિતયા પ્રભો ર્વાણ્યા માકિદનિયાખાયાદેશૌ વ્યાપ્તૌ કેવલમેતન્નહિ કિન્ત્વીશ્વરે યુષ્માકં યો વિશ્વાસસ્તસ્ય વાર્ત્તા સર્વ્વત્રાશ્રાવિ, તસ્માત્ તત્ર વાક્યકથનમ્ અસ્માકં નિષ્પ્રયોજનં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 1:8
20 अन्तरसन्दर्भाः  

gAlliyanAmA kazcid AkhAyAdEzasya prAPvivAkaH samabhavat, tatO yihUdIyA EkavAkyAH santaH paulam Akramya vicArasthAnaM nItvA


prathamataH sarvvasmin jagati yuSmAkaM vizvAsasya prakAzitatvAd ahaM yuSmAkaM sarvvESAM nimittaM yIzukhrISTasya nAma gRhlan Izvarasya dhanyavAdaM karOmi|


yatO yirUzAlamasthapavitralOkAnAM madhyE yE daridrA arthavizrANanEna tAnupakarttuM mAkidaniyAdEzIyA AkhAyAdEzIyAzca lOkA aicchan|


yuSmAkam AjnjAgrAhitvaM sarvvatra sarvvai rjnjAtaM tatO'haM yuSmAsu sAnandO'bhavaM tathApi yUyaM yat satjnjAnEna jnjAninaH kujnjAnEे cAtatparA bhavEtEti mamAbhilASaH|


aizvaraM vacaH kiM yuSmattO niragamata? kEvalaM yuSmAn vA tat kim upAgataM?


ya IzvaraH sarvvadA khrISTEnAsmAn jayinaH karOti sarvvatra cAsmAbhistadIyajnjAnasya gandhaM prakAzayati sa dhanyaH|


khrISTasya vAkyaM sarvvavidhajnjAnAya sampUrNarUpENa yuSmadantarE nivamatu, yUyanjca gItai rgAnaiH pAramArthikasagkIrttanaizca parasparam Adizata prabOdhayata ca, anugRhItatvAt prabhum uddizya svamanObhi rgAyata ca|


tasmAd yuSmAbhi ryAvanta upadravaklEzAH sahyantE tESu yad dhEैryyaM yazca vizvAsaH prakAzyatE tatkAraNAd vayam IzvarIyasamitiSu yuSmAbhiH zlAghAmahE|


hE bhrAtaraH, zESE vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabhO rvAkyaM yuSmAkaM madhyE yathA tathaivAnyatrApi pracarEt mAnyanjca bhavEt;


atO mamAbhimatamidaM puruSaiH krOdhasandEhau vinA pavitrakarAn uttOlya sarvvasmin sthAnE prArthanA kriyatAM|


tatsusaMvAdakAraNAd ahaM duSkarmmEva bandhanadazAparyyantaM klEzaM bhunjjE kintvIzvarasya vAkyam abaddhaM tiSThati|


dImItriyasya pakSE sarvvaiH sAkSyam adAyi vizESataH satyamatEnApi, vayamapi tatpakSE sAkSyaM dadmaH, asmAkanjca sAkSyaM satyamEvEti yUyaM jAnItha|


anantaram AkAzamadhyEnOPPIyamAnO 'para EkO dUtO mayA dRSTaH sO 'nantakAlIyaM susaMvAdaM dhArayati sa ca susaMvAdaH sarvvajAtIyAn sarvvavaMzIyAn sarvvabhASAvAdinaH sarvvadEzIyAMzca pRthivInivAsinaH prati tEna ghOSitavyaH|


AtmA kanyA ca kathayataH, tvayAgamyatAM| zrOtApi vadatu, AgamyatAmiti| yazca tRSArttaH sa Agacchatu yazcEcchati sa vinA mUlyaM jIvanadAyi jalaM gRhlAtu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्