Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 3:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 vizESatO yUyaM sarvva EkamanasaH paraduHkhai rduHkhitA bhrAtRpramiNaH kRpAvantaH prItibhAvAzca bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 विशेषतो यूयं सर्व्व एकमनसः परदुःखै र्दुःखिता भ्रातृप्रमिणः कृपावन्तः प्रीतिभावाश्च भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ৱিশেষতো যূযং সৰ্ৱ্ৱ একমনসঃ পৰদুঃখৈ ৰ্দুঃখিতা ভ্ৰাতৃপ্ৰমিণঃ কৃপাৱন্তঃ প্ৰীতিভাৱাশ্চ ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ৱিশেষতো যূযং সর্ৱ্ৱ একমনসঃ পরদুঃখৈ র্দুঃখিতা ভ্রাতৃপ্রমিণঃ কৃপাৱন্তঃ প্রীতিভাৱাশ্চ ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဝိၑေၐတော ယူယံ သရွွ ဧကမနသး ပရဒုးခဲ ရ္ဒုးခိတာ ဘြာတၖပြမိဏး ကၖပါဝန္တး ပြီတိဘာဝါၑ္စ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 વિશેષતો યૂયં સર્વ્વ એકમનસઃ પરદુઃખૈ ર્દુઃખિતા ભ્રાતૃપ્રમિણઃ કૃપાવન્તઃ પ્રીતિભાવાશ્ચ ભવત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 3:8
32 अन्तरसन्दर्भाः  

yathA cAhaM tvayi karuNAM kRtavAn, tathaiva tvatsahadAsE karuNAkaraNaM kiM tava nOcitaM?


kintvEkaH zOmirONIyO gacchan tatsthAnaM prApya taM dRSTvAdayata|


aparanjca nistArOtsavAt paraM panjcAzattamE dinE samupasthitE sati tE sarvvE EkAcittIbhUya sthAna Ekasmin militA Asan|


parasmin divasE 'smAbhiH sIdOnnagarE pOtE lAgitE tatra yUliyaH sEnApatiH paulaM prati saujanyaM pradarthya sAntvanArthaM bandhubAndhavAn upayAtum anujajnjau|


publiyanAmA jana EkastasyOpadvIpasyAdhipatirAsIt tatra tasya bhUmyAdi ca sthitaM| sa janO'smAn nijagRhaM nItvA saujanyaM prakAzya dinatrayaM yAvad asmAkaM Atithyam akarOt|


aparanjca pratyayakArilOkasamUhA Ekamanasa EkacittIbhUya sthitAH| tESAM kEpi nijasampattiM svIyAM nAjAnan kintu tESAM sarvvAH sampattyaH sAdhAraNyEna sthitAH|


aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAd EkO'parajanaM zrESThaM jAnIdhvam|


sahiSNutAsAntvanayOrAkarO ya IzvaraH sa EvaM karOtu yat prabhu ryIzukhrISTa iva yuSmAkam EkajanO'nyajanEna sArddhaM manasa aikyam AcarEt;


hE bhrAtaraH, asmAkaM prabhuyIzukhrISTasya nAmnA yuSmAn vinayE'haM sarvvai ryuSmAbhirEkarUpANi vAkyAni kathyantAM yuSmanmadhyE bhinnasagghAtA na bhavantu manOvicArayOraikyEna yuSmAkaM siddhatvaM bhavatu|


tasmAd EkasyAggasya pIPAyAM jAtAyAM sarvvANyaggAni tEna saha pIPyantE, Ekasya samAdarE jAtE ca sarvvANi tEna saha saMhRSyanti|


sarvvathA namratAM mRdutAM titikSAM parasparaM pramnA sahiSNutAnjcAcarata|


aparaM kaTuvAkyaM rOSaH kOSaH kalahO nindA sarvvavidhadvESazcaitAni yuSmAkaM madhyAd dUrIbhavantu|


yUyaM parasparaM hitaiSiNaH kOmalAntaHkaraNAzca bhavata| aparam IzvaraH khrISTEna yadvad yuSmAkaM dOSAn kSamitavAn tadvad yUyamapi parasparaM kSamadhvaM|


virOdhAd darpAd vA kimapi mA kuruta kintu namratayA svEbhyO'parAn viziSTAn manyadhvaM|


kintu vayaM yadyad avagatA AsmastatrAsmAbhirEkO vidhirAcaritavya EkabhAvai rbhavitavyanjca|


ataEva yUyam Izvarasya manObhilaSitAH pavitrAH priyAzca lOkA iva snEhayuktAm anukampAM hitaiSitAM namratAM titikSAM sahiSNutAnjca paridhaddhvaM|


yO dayAM nAcarati tasya vicArO nirddayEna kAriSyatE, kintu dayA vicAram abhibhaviSyati|


kintUrddhvAd AgataM yat jnjAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandhEyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTanjca bhavati|


pazyata dhairyyazIlA asmAbhi rdhanyA ucyantE| AyUbO dhairyyaM yuSmAbhirazrAvi prabhOH pariNAmazcAdarzi yataH prabhu rbahukRpaH sakaruNazcAsti|


yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta|


sarvvAn samAdriyadhvaM bhrAtRvargE prIyadhvam IzvarAd bibhIta bhUpAlaM sammanyadhvaM|


hE yuvAnaH, yUyamapi prAcInalOkAnAM vazyA bhavata sarvvE ca sarvvESAM vazIbhUya namratAbharaNEna bhUSitA bhavata, yataH,AtmAbhimAnilOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH|


vayaM mRtyum uttIryya jIvanaM prAptavantastad bhrAtRSu prEmakaraNAt jAnImaH| bhrAtari yO na prIyatE sa mRtyau tiSThati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्