Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 2:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 vizvAsinAM yuSmAkamEva samIpE sa mUlyavAn bhavati kintvavizvAsinAM kRtE nicEtRbhiravajnjAtaH sa pASANaH kONasya bhittimUlaM bhUtvA bAdhAjanakaH pASANaH skhalanakArakazca zailO jAtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 विश्वासिनां युष्माकमेव समीपे स मूल्यवान् भवति किन्त्वविश्वासिनां कृते निचेतृभिरवज्ञातः स पाषाणः कोणस्य भित्तिमूलं भूत्वा बाधाजनकः पाषाणः स्खलनकारकश्च शैलो जातः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ৱিশ্ৱাসিনাং যুষ্মাকমেৱ সমীপে স মূল্যৱান্ ভৱতি কিন্ত্ৱৱিশ্ৱাসিনাং কৃতে নিচেতৃভিৰৱজ্ঞাতঃ স পাষাণঃ কোণস্য ভিত্তিমূলং ভূৎৱা বাধাজনকঃ পাষাণঃ স্খলনকাৰকশ্চ শৈলো জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ৱিশ্ৱাসিনাং যুষ্মাকমেৱ সমীপে স মূল্যৱান্ ভৱতি কিন্ত্ৱৱিশ্ৱাসিনাং কৃতে নিচেতৃভিরৱজ্ঞাতঃ স পাষাণঃ কোণস্য ভিত্তিমূলং ভূৎৱা বাধাজনকঃ পাষাণঃ স্খলনকারকশ্চ শৈলো জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဝိၑွာသိနာံ ယုၐ္မာကမေဝ သမီပေ သ မူလျဝါန် ဘဝတိ ကိန္တွဝိၑွာသိနာံ ကၖတေ နိစေတၖဘိရဝဇ္ဉာတး သ ပါၐာဏး ကောဏသျ ဘိတ္တိမူလံ ဘူတွာ ဗာဓာဇနကး ပါၐာဏး သ္ခလနကာရကၑ္စ ၑဲလော ဇာတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 વિશ્વાસિનાં યુષ્માકમેવ સમીપે સ મૂલ્યવાન્ ભવતિ કિન્ત્વવિશ્વાસિનાં કૃતે નિચેતૃભિરવજ્ઞાતઃ સ પાષાણઃ કોણસ્ય ભિત્તિમૂલં ભૂત્વા બાધાજનકઃ પાષાણઃ સ્ખલનકારકશ્ચ શૈલો જાતઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:7
26 अन्तरसन्दर्भाः  

tadA yIzunA tE gaditAH, grahaNaM na kRtaM yasya pASANasya nicAyakaiH| pradhAnaprastaraH kONE saEva saMbhaviSyati| Etat parEzituH karmmAsmadRSTAvadbhutaM bhavEt| dharmmagranthE likhitamEtadvacanaM yuSmAbhiH kiM nApAThi?


yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEva vidyatE'smAkaM dhravaM nayananagOcarE||


tataH paraM zimiyOn tEbhya AziSaM dattvA tanmAtaraM mariyamam uvAca, pazya isrAyElO vaMzamadhyE bahUnAM pAtanAyOtthApanAya ca tathA virOdhapAtraM bhavituM, bahUnAM guptamanOgatAnAM prakaTIkaraNAya bAlakOyaM niyuktOsti|


kintu yIzustAnavalOkya jagAda, tarhi, sthapatayaH kariSyanti grAvANaM yantu tucchakaM| pradhAnaprastaraH kONE sa Eva hi bhaviSyati| Etasya zAstrIyavacanasya kiM tAtparyyaM?


tAM yOSAmavadan kEvalaM tava vAkyEna pratIma iti na, kintu sa jagatO'bhiSiktastrAtEti tasya kathAM zrutvA vayaM svayamEvAjnjAsamahi|


hE AgripparAja EtAdRzaM svargIyapratyAdEzaM agrAhyam akRtvAhaM


kintvisrAyElIyalOkAn adhi kathayAnjcakAra, yairAjnjAlagghibhi rlOkai rviruddhaM vAkyamucyatE| tAn pratyEva dinaM kRtsnaM hastau vistArayAmyahaM||


yihUdAdEzasthAnAm avizvAsilOkAnAM karEbhyO yadahaM rakSAM labhEya madIyaitEna sEvanakarmmaNA ca yad yirUzAlamasthAH pavitralOkAstuSyEyuH,


vayam EkESAM mRtyavE mRtyugandhA aparESAnjca jIvanAya jIvanagandhA bhavAmaH, kintvEtAdRzakarmmasAdhanE kaH samarthO'sti?


yUyanjca tEna pUrNA bhavatha yataH sa sarvvESAM rAjatvakarttRtvapadAnAM mUrddhAsti,


yataH pUrvvaM vayamapi nirbbOdhA anAjnjAgrAhiNO bhrAntA nAnAbhilASANAM sukhAnAnjca dAsEyA duSTatvErSyAcAriNO ghRNitAH parasparaM dvESiNazcAbhavAmaH|


vizvAsAd rAhabnAmikA vEzyApi prItyA cArAn anugRhyAvizvAsibhiH sArddhaM na vinanAza|


atO vayaM tad vizrAmasthAnaM pravESTuM yatAmahai, tadavizvAsOdAharaNEna kO'pi na patatu|


yUyaM taM khrISTam adRSTvApi tasmin prIyadhvE sAmprataM taM na pazyantO'pi tasmin vizvasantO 'nirvvacanIyEna prabhAvayuktEna cAnandEna praphullA bhavatha,


aparaM mAnuSairavajnjAtasya kintvIzvarENAbhirucitasya bahumUlyasya jIvatprastarasyEva tasya prabhOH sannidhim AgatA


tE cAvizvAsAd vAkyEna skhalanti skhalanE ca niyuktAH santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्