Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 2:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 vayaM yat pApEbhyO nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn tasya prahArai ryUyaM svasthA abhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ৱযং যৎ পাপেভ্যো নিৱৃত্য ধৰ্ম্মাৰ্থং জীৱামস্তদৰ্থং স স্ৱশৰীৰেণাস্মাকং পাপানি ক্ৰুশ ঊঢৱান্ তস্য প্ৰহাৰৈ ৰ্যূযং স্ৱস্থা অভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ৱযং যৎ পাপেভ্যো নিৱৃত্য ধর্ম্মার্থং জীৱামস্তদর্থং স স্ৱশরীরেণাস্মাকং পাপানি ক্রুশ ঊঢৱান্ তস্য প্রহারৈ র্যূযং স্ৱস্থা অভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဝယံ ယတ် ပါပေဘျော နိဝၖတျ ဓရ္မ္မာရ္ထံ ဇီဝါမသ္တဒရ္ထံ သ သွၑရီရေဏာသ္မာကံ ပါပါနိ ကြုၑ ဦဎဝါန် တသျ ပြဟာရဲ ရျူယံ သွသ္ထာ အဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 વયં યત્ પાપેભ્યો નિવૃત્ય ધર્મ્માર્થં જીવામસ્તદર્થં સ સ્વશરીરેણાસ્માકં પાપાનિ ક્રુશ ઊઢવાન્ તસ્ય પ્રહારૈ ર્યૂયં સ્વસ્થા અભવત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:24
50 अन्तरसन्दर्भाः  

tataH sa tESAM samIpE barabbAM mOcayAmAsa yIzuntu kaSAbhirAhatya kruzEna vEdhituM samarpayAmAsa|


aparaM yuSmAn ahaM vadAmi, adhyApakaphirUzimAnavAnAM dharmmAnuSThAnAt yuSmAkaM dharmmAnuSThAnE nOttamE jAtE yUyam IzvarIyarAjyaM pravESTuM na zakSyatha|


tasmAt, sarvvA durbbalatAsmAkaM tEnaiva paridhAritA| asmAkaM sakalaM vyAdhiM saEva saMgRhItavAn| yadEtadvacanaM yizayiyabhaviSyadvAdinOktamAsIt, tattadA saphalamabhavat|


tadA pIlAtaH sarvvAllOkAn tOSayitumicchan barabbAM mOcayitvA yIzuM kazAbhiH prahRtya kruzE vEddhuM taM samarpayAmbabhUva|


AtmA tu paramEzasya madIyOpari vidyatE| daridrESu susaMvAdaM vaktuM mAM sObhiSiktavAn| bhagnAntaH karaNAllOkAn susvasthAn karttumEva ca| bandIkRtESu lOkESu muktE rghOSayituM vacaH| nEtrANi dAtumandhEbhyastrAtuM baddhajanAnapi|


parE'hani yOhan svanikaTamAgacchantaM yizuM vilOkya prAvOcat jagataH pApamOcakam Izvarasya mESazAvakaM pazyata|


yasya kasyacid dEzasya yO lOkAstasmAdbhItvA satkarmma karOti sa tasya grAhyO bhavati, Etasya nizcayam upalabdhavAnaham|


vayanjca yihUdIyadEzE yirUzAlamnagarE ca tEna kRtAnAM sarvvESAM karmmaNAM sAkSiNO bhavAmaH| lOkAstaM kruzE viddhvA hatavantaH,


tasmin yAH kathA likhitAH santi tadanusArENa karmma sampAdya taM kruzAd avatAryya zmazAnE zAyitavantaH|


yaM yIzuM yUyaM kruzE vEdhitvAhata tam asmAkaM paitRka Izvara utthApya


tadvad yUyamapi svAn pApam uddizya mRtAn asmAkaM prabhuNA yIzukhrISTEnEzvaram uddizya jIvantO jAnIta|


aparaM svaM svam aggam adharmmasyAstraM kRtvA pApasEvAyAM na samarpayata, kintu zmazAnAd utthitAniva svAn IzvarE samarpayata svAnyaggAni ca dharmmAstrasvarUpANIzvaram uddizya samarpayata|


yatO mRtijanakaM pApaM puNyajanakaM nidEzAcaraNanjcaitayOrdvayO ryasmin AjnjApAlanArthaM bhRtyAniva svAn samarpayatha, tasyaiva bhRtyA bhavatha, Etat kiM yUyaM na jAnItha?


kintu sAmprataM yUyaM pApasEvAtO muktAH santa Izvarasya bhRtyA'bhavata tasmAd yuSmAkaM pavitratvarUpaM labhyam anantajIvanarUpanjca phalam AstE|


kintu tadA yasyA vyavasthAyA vazE Asmahi sAmprataM tAM prati mRtatvAd vayaM tasyA adhInatvAt muktA iti hEtOrIzvarO'smAbhiH purAtanalikhitAnusArAt na sEvitavyaH kintu navInasvabhAvEnaiva sEvitavyaH


yatO'haM yad yat jnjApitastadanusArAt yuSmAsu mukhyAM yAM zikSAM samArpayaM sEyaM, zAstrAnusArAt khrISTO'smAkaM pApamOcanArthaM prANAn tyaktavAn,


atO hEtOH paramEzvaraH kathayati yUyaM tESAM madhyAd bahirbhUya pRthag bhavata, kimapyamEdhyaM na spRzata; tEnAhaM yuSmAn grahISyAmi,


khrISTO'smAn parikrIya vyavasthAyAH zApAt mOcitavAn yatO'smAkaM vinimayEna sa svayaM zApAspadamabhavat tadadhi likhitamAstE, yathA, "yaH kazcit tarAvullambyatE sO'bhizapta iti|"


dIptE ryat phalaM tat sarvvavidhahitaiSitAyAM dharmmE satyAlApE ca prakAzatE|


khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEna puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|


yacca daNPAjnjArUpaM RNapatram asmAkaM viruddham AsIt tat pramArjjitavAn zalAkAbhiH kruzE baddhvA dUrIkRtavAMzca|


yadi yUyaM khrISTEna sArddhaM saMsArasya varNamAlAyai mRtA abhavata tarhi yaiै rdravyai rbhOgEna kSayaM gantavyaM


yatO yUyaM mRtavantO yuSmAkaM jIvitanjca khrISTEna sArddham IzvarE guptam asti|


tEna manO'bhilASENa ca vayaM yIzukhrISTasyaikakRtvaH svazarIrOtsargAt pavitrIkRtA abhavAma|


EtatkAraNAt khrISTEna jagat pravizyEdam ucyatE, yathA, "nESTvA baliM na naivEdyaM dEhO mE nirmmitastvayA|


yathA ca durbbalasya sandhisthAnaM na bhajyEta svasthaM tiSThEt tathA svacaraNArthaM saralaM mArgaM nirmmAta|


aparam asmAkaM tAdRzamahAyAjakasya prayOjanamAsId yaH pavitrO 'hiMsakO niSkalagkaH pApibhyO bhinnaH svargAdapyuccIkRtazca syAt|


tadvat khrISTO'pi bahUnAM pApavahanArthaM balirUpENaikakRtva utsasRjE, aparaM dvitIyavAraM pApAd bhinnaH san yE taM pratIkSantE tESAM paritrANArthaM darzanaM dAsyati|


yUyaM parasparam aparAdhAn aggIkurudhvam ArOgyaprAptyarthanjcaikajanO 'nyasya kRtE prArthanAM karOtu dhArmmikasya sayatnA prArthanA bahuzaktiviziSTA bhavati|


sa dhArmmikO 'stIti yadi yUyaM jAnItha tarhi yaH kazcid dharmmAcAraM karOti sa tasmAt jAta ityapi jAnIta|


hE priyabAlakAH, kazcid yuSmAkaM bhramaM na janayEt, yaH kazcid dharmmAcAraM karOti sa tAdRg dhArmmikO bhavati yAdRk sa dhAmmikO 'sti|


nagaryyA mArgamadhyE tasyA nadyAH pArzvayOramRtavRkSA vidyantE tESAM dvAdazaphalAni bhavanti, EkaikO vRkSaH pratimAsaM svaphalaM phalati tadvRkSapatrANi cAnyajAtIyAnAm ArOgyajanakAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्