Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 1:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 sa jagatO bhittimUlasthApanAt pUrvvaM niyuktaH kintu caramadinESu yuSmadarthaM prakAzitO 'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 स जगतो भित्तिमूलस्थापनात् पूर्व्वं नियुक्तः किन्तु चरमदिनेषु युष्मदर्थं प्रकाशितो ऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 স জগতো ভিত্তিমূলস্থাপনাৎ পূৰ্ৱ্ৱং নিযুক্তঃ কিন্তু চৰমদিনেষু যুষ্মদৰ্থং প্ৰকাশিতো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 স জগতো ভিত্তিমূলস্থাপনাৎ পূর্ৱ্ৱং নিযুক্তঃ কিন্তু চরমদিনেষু যুষ্মদর্থং প্রকাশিতো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 သ ဇဂတော ဘိတ္တိမူလသ္ထာပနာတ် ပူရွွံ နိယုက္တး ကိန္တု စရမဒိနေၐု ယုၐ္မဒရ္ထံ ပြကာၑိတော 'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 સ જગતો ભિત્તિમૂલસ્થાપનાત્ પૂર્વ્વં નિયુક્તઃ કિન્તુ ચરમદિનેષુ યુષ્મદર્થં પ્રકાશિતો ઽભવત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 1:20
27 अन्तरसन्दर्भाः  

tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati, Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|


yasmAt svazONitEna vizvAsAt pApanAzakO balI bhavituM sa Eva pUrvvam IzvarENa nizcitaH, ittham IzvarIyasahiSNutvAt purAkRtapApAnAM mArjjanakaraNE svIyayAthArthyaM tEna prakAzyatE,


yata IzvarO bahubhrAtRNAM madhyE svaputraM jyESThaM karttum icchan yAn pUrvvaM lakSyIkRtavAn tAn tasya pratimUrtyAH sAdRzyaprAptyarthaM nyayuMkta|


anantaraM samayE sampUrNatAM gatavati vyavasthAdhInAnAM mOcanArtham


tEna kRtO yO manOrathaH sampUrNatAM gatavatsu samayESu sAdhayitavyastamadhi sa svakIyAbhilASasya nigUPhaM bhAvam asmAn jnjApitavAn|


vayaM yat tasya samakSaM prEmnA pavitrA niSkalagkAzca bhavAmastadarthaM sa jagataH sRSTE pUrvvaM tEnAsmAn abhirOcitavAn, nijAbhilaSitAnurOdhAcca


yatO vayaM yasmin vizvasya dRPhabhaktyA nirbhayatAm Izvarasya samAgamE sAmarthyanjca


kAlAvasthAtaH pUrvvasmAcca yO nigUPhabhAva IzvarE gupta AsIt tadIyaniyamaM sarvvAn jnjApayAmi|


tat nigUPhaM vAkyaM pUrvvayugESu pUrvvapuruSEbhyaH pracchannam AsIt kintvidAnIM tasya pavitralOkAnAM sannidhau tEna prAkAzyata|


aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|


sa Etasmin zESakAlE nijaputrENAsmabhyaM kathitavAn| sa taM putraM sarvvAdhikAriNaM kRtavAn tEnaiva ca sarvvajaganti sRSTavAn|


tESAm apatyAnAM rudhirapalalaviziSTatvAt sO'pi tadvat tadviziSTO'bhUt tasyAbhiprAyO'yaM yat sa mRtyubalAdhikAriNaM zayatAnaM mRtyunA balahInaM kuryyAt


karttavyE sati jagataH sRSTikAlamArabhya bahuvAraM tasya mRtyubhOga AvazyakO'bhavat; kintvidAnIM sa AtmOtsargENa pApanAzArtham EkakRtvO jagataH zESakAlE pracakAzE|


piturIzvarasya pUrvvanirNayAd AtmanaH pAvanEna yIzukhrISTasyAjnjAgrahaNAya zONitaprOkSaNAya cAbhirucitAstAn prati yIzukhrISTasya prEritaH pitaraH patraM likhati| yuSmAn prati bAhulyEna zAntiranugrahazca bhUyAstAM|


sa jIvanasvarUpaH prakAzata vayanjca taM dRSTavantastamadhi sAkSyaM dadmazca, yazca pituH sannidhAvavarttatAsmAkaM samIpE prakAzata ca tam anantajIvanasvarUpaM vayaM yuSmAn jnjApayAmaH|


aparaM sO 'smAkaM pApAnyapaharttuM prAkAzataitad yUyaM jAnItha, pApanjca tasmin na vidyatE|


yaH pApAcAraM karOti sa zayatAnAt jAtO yataH zayatAna AditaH pApAcArI zayatAnasya karmmaNAM lOpArthamEvEzvarasya putraH prAkAzata|


tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्