Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 1:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 piturIzvarasya pUrvvanirNayAd AtmanaH pAvanEna yIzukhrISTasyAjnjAgrahaNAya zONitaprOkSaNAya cAbhirucitAstAn prati yIzukhrISTasya prEritaH pitaraH patraM likhati| yuSmAn prati bAhulyEna zAntiranugrahazca bhUyAstAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 पितुरीश्वरस्य पूर्व्वनिर्णयाद् आत्मनः पावनेन यीशुख्रीष्टस्याज्ञाग्रहणाय शोणितप्रोक्षणाय चाभिरुचितास्तान् प्रति यीशुख्रीष्टस्य प्रेरितः पितरः पत्रं लिखति। युष्मान् प्रति बाहुल्येन शान्तिरनुग्रहश्च भूयास्तां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 পিতুৰীশ্ৱৰস্য পূৰ্ৱ্ৱনিৰ্ণযাদ্ আত্মনঃ পাৱনেন যীশুখ্ৰীষ্টস্যাজ্ঞাগ্ৰহণায শোণিতপ্ৰোক্ষণায চাভিৰুচিতাস্তান্ প্ৰতি যীশুখ্ৰীষ্টস্য প্ৰেৰিতঃ পিতৰঃ পত্ৰং লিখতি| যুষ্মান্ প্ৰতি বাহুল্যেন শান্তিৰনুগ্ৰহশ্চ ভূযাস্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 পিতুরীশ্ৱরস্য পূর্ৱ্ৱনির্ণযাদ্ আত্মনঃ পাৱনেন যীশুখ্রীষ্টস্যাজ্ঞাগ্রহণায শোণিতপ্রোক্ষণায চাভিরুচিতাস্তান্ প্রতি যীশুখ্রীষ্টস্য প্রেরিতঃ পিতরঃ পত্রং লিখতি| যুষ্মান্ প্রতি বাহুল্যেন শান্তিরনুগ্রহশ্চ ভূযাস্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ပိတုရီၑွရသျ ပူရွွနိရ္ဏယာဒ် အာတ္မနး ပါဝနေန ယီၑုခြီၐ္ဋသျာဇ္ဉာဂြဟဏာယ ၑောဏိတပြောက္ၐဏာယ စာဘိရုစိတာသ္တာန် ပြတိ ယီၑုခြီၐ္ဋသျ ပြေရိတး ပိတရး ပတြံ လိခတိ၊ ယုၐ္မာန် ပြတိ ဗာဟုလျေန ၑာန္တိရနုဂြဟၑ္စ ဘူယာသ္တာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 પિતુરીશ્વરસ્ય પૂર્વ્વનિર્ણયાદ્ આત્મનઃ પાવનેન યીશુખ્રીષ્ટસ્યાજ્ઞાગ્રહણાય શોણિતપ્રોક્ષણાય ચાભિરુચિતાસ્તાન્ પ્રતિ યીશુખ્રીષ્ટસ્ય પ્રેરિતઃ પિતરઃ પત્રં લિખતિ| યુષ્માન્ પ્રતિ બાહુલ્યેન શાન્તિરનુગ્રહશ્ચ ભૂયાસ્તાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 1:2
53 अन्तरसन्दर्भाः  

tasya klEzasya samayO yadi hsvO na kriyEta, tarhi kasyApi prANinO rakSaNaM bhavituM na zaknuyAt, kintu manOnItamanujAnAM kRtE sa kAlO hsvIkariSyatE|


yatO bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavEt tarhi manOnItamAnavA api bhrAmiSyantE|


tadAnIM sa mahAzabdAyamAnatUryyA vAdakAn nijadUtAn prahESyati, tE vyOmna EkasImAtO'parasImAM yAvat caturdizastasya manOnItajanAn AnIya mElayiSyanti|


aparanjca paramEzvarO yadi tasya samayasya saMkSEpaM na karOti tarhi kasyApi prANabhRtO rakSA bhavituM na zakSyati, kintu yAn janAn manOnItAn akarOt tESAM svamanOnItAnAM hEtOH sa tadanEhasaM saMkSEpsyati|


yatOnEkE mithyAkhrISTA mithyAbhaviSyadvAdinazca samupasthAya bahUni cihnAnyadbhutAni karmmANi ca darzayiSyanti; tathA yadi sambhavati tarhi manOnItalOkAnAmapi mithyAmatiM janayiSyanti|


anyacca sa nijadUtAn prahitya nabhObhUmyOH sImAM yAvad jagatazcaturdigbhyaH svamanOnItalOkAn saMgrahISyati|


Izvarasya yE 'bhirucitalOkA divAnizaM prArthayantE sa bahudinAni vilambyApi tESAM vivAdAn kiM na pariSkariSyati?


tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|


idAnIM hE bhrAtarO yuSmAkaM niSThAM janayituM pavitrIkRtalOkAnAM madhyE'dhikAranjca dAtuM samarthO ya IzvarastasyAnugrahasya yO vAdazca tayOrubhayO ryuSmAn samArpayam|


aparaM yESAM madhyE yIzunA khrISTEna yUyamapyAhUtAstE 'nyadEzIyalOkAstasya nAmni vizvasya nidEzagrAhiNO yathA bhavanti


tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM|


IzvarENa pUrvvaM yE pradRSTAstE svakIyalOkA apasAritA iti nahi| aparam EliyOpAkhyAnE zAstrE yallikhitam AstE tad yUyaM kiM na jAnItha?


susaMvAdAt tE yuSmAkaM vipakSA abhavan kintvabhirucitatvAt tE pitRlOkAnAM kRtE priyapAtrANi bhavanti|


bhinnajAtIyAH pavitrENAtmanA pAvitanaivEdyarUpA bhUtvA yad grAhyA bhavEyustannimittamaham Izvarasya susaMvAdaM pracArayituM bhinnajAtIyAnAM madhyE yIzukhrISTasya sEvakatvaM dAnaM IzvarAt labdhavAnasmi|


yuSmAkam AjnjAgrAhitvaM sarvvatra sarvvai rjnjAtaM tatO'haM yuSmAsu sAnandO'bhavaM tathApi yUyaM yat satjnjAnEna jnjAninaH kujnjAnEे cAtatparA bhavEtEti mamAbhilASaH|


tasyA mantraNAyA jnjAnaM labdhvA mayA yaH susaMvAdO yIzukhrISTamadhi pracAryyatE, tadanusArAd yuSmAn dharmmE susthirAn karttuM samarthO yO'dvitIyaH


yadi yUyaM zarIrikAcAriNO bhavEta tarhi yuSmAbhi rmarttavyamEva kintvAtmanA yadi zarIrakarmmANi ghAtayEta tarhi jIviSyatha|


IzvarasyAbhirucitESu kEna dOSa ArOpayiSyatE? ya IzvarastAn puNyavata iva gaNayati kiM tEna?


yUyanjca tasmAt khrISTE yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jnjAnaM puNyaM pavitratvaM muktizca jAtA|


yUyanjcaivaMvidhA lOkA Asta kintu prabhO ryIzO rnAmnAsmadIzvarasyAtmanA ca yUyaM prakSAlitAH pAvitAH sapuNyIkRtAzca|


taizca vayaM vitarkAn IzvarIyatattvajnjAnasya pratibandhikAM sarvvAM cittasamunnatinjca nipAtayAmaH sarvvasagkalpanjca bandinaM kRtvA khrISTasyAjnjAgrAhiNaM kurmmaH,


prabhO ryIzukhrISTasyAnugraha Izvarasya prEma pavitrasyAtmanO bhAgitvanjca sarvvAn yuSmAn prati bhUyAt| tathAstu|


ataEva yUyam Izvarasya manObhilaSitAH pavitrAH priyAzca lOkA iva snEhayuktAm anukampAM hitaiSitAM namratAM titikSAM sahiSNutAnjca paridhaddhvaM|


hE prabhOH priyA bhrAtaraH, yuSmAkaM kRta Izvarasya dhanyavAdO'smAbhiH sarvvadA karttavyO yata Izvara A prathamAd AtmanaH pAvanEna satyadharmmE vizvAsEna ca paritrANArthaM yuSmAn varItavAn


khrISTEna yIzunA yad anantagauravasahitaM paritrANaM jAyatE tadabhirucitai rlOkairapi yat labhyEta tadarthamahaM tESAM nimittaM sarvvANyEtAni sahE|


anantajIvanasyAzAtO jAtAyA IzvarabhaktE ryOgyasya satyamatasya yat tatvajnjAnaM yazca vizvAsa IzvarasyAbhirucitalOkai rlabhyatE tadarthaM


atO hEtOrasmAbhiH saralAntaHkaraNai rdRPhavizvAsaiH pApabOdhAt prakSAlitamanObhi rnirmmalajalE snAtazarIraizcEzvaram upAgatya pratyAzAyAH pratijnjA nizcalA dhArayitavyA|


aparaM prathamajAtAnAM hantA yat svIyalOkAn na spRzEt tadarthaM sa vizvAsEna nistAraparvvIyabalicchEdanaM rudhirasEcananjcAnuSThitAvAn|


nUtananiyamasya madhyasthO yIzuH, aparaM hAbilO raktAt zrEyaH pracArakaM prOkSaNasya raktanjcaitESAM sannidhau yUyam AgatAH|


itthaM siddhIbhUya nijAjnjAgrAhiNAM sarvvESAm anantaparitrANasya kAraNasvarUpO 'bhavat|


aparaM pUrvvIyAjnjAnatAvasthAyAH kutsitAbhilASANAM yOgyam AcAraM na kurvvantO yuSmadAhvAnakArI yathA pavitrO 'sti


niSkalagkanirmmalamESazAvakasyEva khrISTasya bahumUlyEna rudhirENa muktiM prAptavanta iti jAnItha|


sa jagatO bhittimUlasthApanAt pUrvvaM niyuktaH kintu caramadinESu yuSmadarthaM prakAzitO 'bhavat|


yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta|


kintu yUyaM yEnAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucitO vaMzO rAjakIyO yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH|


IzvarasyAsmAkaM prabhO ryIzOzca tatvajnjAnEna yuSmAsvanugrahazAntyO rbAhulyaM varttatAM|


hE abhirucitE kuriyE, tvAM tava putrAMzca prati prAcInO'haM patraM likhAmi|


tavAbhirucitAyA bhaginyA bAlakAstvAM namaskAraM jnjApayanti| AmEn|


kRpA zAntiH prEma ca bAhulyarUpENa yuSmAsvadhitiSThatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्