Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 योहन 5:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 Izvarasya putrE yO vizvAsiti sa nijAntarE tat sAkSyaM dhArayati; IzvarE yO na vizvasiti sa tam anRtavAdinaM karOti yata IzvaraH svaputramadhi yat sAkSyaM dattavAn tasmin sa na vizvasiti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ईश्वरस्य पुत्रे यो विश्वासिति स निजान्तरे तत् साक्ष्यं धारयति; ईश्वरे यो न विश्वसिति स तम् अनृतवादिनं करोति यत ईश्वरः स्वपुत्रमधि यत् साक्ष्यं दत्तवान् तस्मिन् स न विश्वसिति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ঈশ্ৱৰস্য পুত্ৰে যো ৱিশ্ৱাসিতি স নিজান্তৰে তৎ সাক্ষ্যং ধাৰযতি; ঈশ্ৱৰে যো ন ৱিশ্ৱসিতি স তম্ অনৃতৱাদিনং কৰোতি যত ঈশ্ৱৰঃ স্ৱপুত্ৰমধি যৎ সাক্ষ্যং দত্তৱান্ তস্মিন্ স ন ৱিশ্ৱসিতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ঈশ্ৱরস্য পুত্রে যো ৱিশ্ৱাসিতি স নিজান্তরে তৎ সাক্ষ্যং ধারযতি; ঈশ্ৱরে যো ন ৱিশ্ৱসিতি স তম্ অনৃতৱাদিনং করোতি যত ঈশ্ৱরঃ স্ৱপুত্রমধি যৎ সাক্ষ্যং দত্তৱান্ তস্মিন্ স ন ৱিশ্ৱসিতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဤၑွရသျ ပုတြေ ယော ဝိၑွာသိတိ သ နိဇာန္တရေ တတ် သာက္ၐျံ ဓာရယတိ; ဤၑွရေ ယော န ဝိၑွသိတိ သ တမ် အနၖတဝါဒိနံ ကရောတိ ယတ ဤၑွရး သွပုတြမဓိ ယတ် သာက္ၐျံ ဒတ္တဝါန် တသ္မိန် သ န ဝိၑွသိတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 ઈશ્વરસ્ય પુત્રે યો વિશ્વાસિતિ સ નિજાન્તરે તત્ સાક્ષ્યં ધારયતિ; ઈશ્વરે યો ન વિશ્વસિતિ સ તમ્ અનૃતવાદિનં કરોતિ યત ઈશ્વરઃ સ્વપુત્રમધિ યત્ સાક્ષ્યં દત્તવાન્ તસ્મિન્ સ ન વિશ્વસિતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 Izvarasya putre yo vizvAsiti sa nijAntare tat sAkSyaM dhArayati; Izvare yo na vizvasiti sa tam anRtavAdinaM karoti yata IzvaraH svaputramadhi yat sAkSyaM dattavAn tasmin sa na vizvasiti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:10
22 अन्तरसन्दर्भाः  

Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati|


ataEva yaH kazcit tasmin vizvasiti sa daNPArhO na bhavati kintu yaH kazcit tasmin na vizvasiti sa idAnImEva daNPArhO bhavati,yataH sa IzvarasyAdvitIyaputrasya nAmani pratyayaM na karOti|


kintu yO gRhlAti sa Izvarasya satyavAditvaM mudrAggitaM karOti|


tasya vAkyanjca yuSmAkam antaH kadApi sthAnaM nApnOti yataH sa yaM prESitavAn yUyaM tasmin na vizvasitha|


tataH philipa uttaraM vyAharat svAntaHkaraNEna sAkaM yadi pratyESi tarhi bAdhA nAsti| tataH sa kathitavAn yIzukhrISTa Izvarasya putra ityahaM pratyEmi|


aparanjca vayam Izvarasya santAnA Etasmin pavitra AtmA svayam asmAkam AtmAbhiH sArddhaM pramANaM dadAti|


ahaM vadAmi sampadadhikArI yAvad bAlastiSThati tAvat sarvvasvasyAdhipatiH sannapi sa dAsAt kEnApi viSayENa na viziSyatE


yUyaM santAnA abhavata tatkAraNAd IzvaraH svaputrasyAtmAnAM yuSmAkam antaHkaraNAni prahitavAn sa cAtmA pitaH pitarityAhvAnaM kArayati|


yatO yUyaM mRtavantO yuSmAkaM jIvitanjca khrISTEna sArddham IzvarE guptam asti|


hE bhrAtaraH sAvadhAnA bhavata, amarEzvarAt nivarttakO yO'vizvAsastadyuktaM duSTAntaHkaraNaM yuSmAkaM kasyApi na bhavatu|


aparam asmatsamIpE dRPhataraM bhaviSyadvAkyaM vidyatE yUyanjca yadi dinArambhaM yuSmanmanaHsu prabhAtIyanakSatrasyOdayanjca yAvat timiramayE sthAnE jvalantaM pradIpamiva tad vAkyaM sammanyadhvE tarhi bhadraM kariSyatha|


vayam akRtapApA iti yadi vadAmastarhi tam anRtavAdinaM kurmmastasya vAkyanjcAsmAkam antarE na vidyatE|


yIzurabhiSiktastrAtEti yaH kazcid vizvAsiti sa IzvarAt jAtaH; aparaM yaH kazcit janayitari prIyatE sa tasmAt jAtE janE 'pi prIyatE|


tatO nAgO yOSitE kruddhvA tadvaMzasyAvaziSTalOkairarthatO ya IzvarasyAjnjAH pAlayanti yIzOH sAkSyaM dhArayanti ca taiH saha yOddhuM nirgatavAn|


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA ahaM guptamAnnAM bhOktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatra prastarE nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyEna kEnApyavagamyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्