Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 3:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 sAMsArikajIvikAprAptO yO janaH svabhrAtaraM dInaM dRSTvA tasmAt svIyadayAM ruNaddhi tasyAntara Izvarasya prEma kathaM tiSThEt?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 सांसारिकजीविकाप्राप्तो यो जनः स्वभ्रातरं दीनं दृष्ट्वा तस्मात् स्वीयदयां रुणद्धि तस्यान्तर ईश्वरस्य प्रेम कथं तिष्ठेत्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 সাংসাৰিকজীৱিকাপ্ৰাপ্তো যো জনঃ স্ৱভ্ৰাতৰং দীনং দৃষ্ট্ৱা তস্মাৎ স্ৱীযদযাং ৰুণদ্ধি তস্যান্তৰ ঈশ্ৱৰস্য প্ৰেম কথং তিষ্ঠেৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 সাংসারিকজীৱিকাপ্রাপ্তো যো জনঃ স্ৱভ্রাতরং দীনং দৃষ্ট্ৱা তস্মাৎ স্ৱীযদযাং রুণদ্ধি তস্যান্তর ঈশ্ৱরস্য প্রেম কথং তিষ্ঠেৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 သာံသာရိကဇီဝိကာပြာပ္တော ယော ဇနး သွဘြာတရံ ဒီနံ ဒၖၐ္ဋွာ တသ္မာတ် သွီယဒယာံ ရုဏဒ္ဓိ တသျာန္တရ ဤၑွရသျ ပြေမ ကထံ တိၐ္ဌေတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 સાંસારિકજીવિકાપ્રાપ્તો યો જનઃ સ્વભ્રાતરં દીનં દૃષ્ટ્વા તસ્માત્ સ્વીયદયાં રુણદ્ધિ તસ્યાન્તર ઈશ્વરસ્ય પ્રેમ કથં તિષ્ઠેત્?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 3:17
17 अन्तरसन्दर्भाः  

tataH sOvAdIt yasya dvE vasanE vidyEtE sa vastrahInAyaikaM vitaratu kiMnjca yasya khAdyadravyaM vidyatE sOpi tathaiva karOtu|


yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat|


aparanjca parOpakArO dAnanjca yuSmAbhi rna vismaryyatAM yatastAdRzaM balidAnam IzvarAya rOcatE|


kESucid bhrAtRSu bhaginISu vA vasanahInESu prAtyahikAhArahInESu ca satsu yuSmAkaM kO'pi tEbhyaH zarIrArthaM prayOjanIyAni dravyANi na datvA yadi tAn vadEt,


yUyaM sakuzalaM gatvOSNagAtrA bhavata tRpyata cEti tarhyEtEna kiM phalaM?


IzvarE 'haM prIya ityuktvA yaH kazcit svabhrAtaraM dvESTi sO 'nRtavAdI| sa yaM dRSTavAn tasmin svabhrAtari yadi na prIyatE tarhi yam IzvaraM na dRSTavAn kathaM tasmin prEma karttuM zaknuyAt?


yIzurabhiSiktastrAtEti yaH kazcid vizvAsiti sa IzvarAt jAtaH; aparaM yaH kazcit janayitari prIyatE sa tasmAt jAtE janE 'pi prIyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्