Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 योहन 2:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yataH saMsArE yadyat sthitam arthataH zArIrikabhAvasyAbhilASO darzanEndriyasyAbhilASO jIvanasya garvvazca sarvvamEtat pitRtO na jAyatE kintu saMsAradEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যতঃ সংসাৰে যদ্যৎ স্থিতম্ অৰ্থতঃ শাৰীৰিকভাৱস্যাভিলাষো দৰ্শনেন্দ্ৰিযস্যাভিলাষো জীৱনস্য গৰ্ৱ্ৱশ্চ সৰ্ৱ্ৱমেতৎ পিতৃতো ন জাযতে কিন্তু সংসাৰদেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যতঃ সংসারে যদ্যৎ স্থিতম্ অর্থতঃ শারীরিকভাৱস্যাভিলাষো দর্শনেন্দ্রিযস্যাভিলাষো জীৱনস্য গর্ৱ্ৱশ্চ সর্ৱ্ৱমেতৎ পিতৃতো ন জাযতে কিন্তু সংসারদেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယတး သံသာရေ ယဒျတ် သ္ထိတမ် အရ္ထတး ၑာရီရိကဘာဝသျာဘိလာၐော ဒရ္ၑနေန္ဒြိယသျာဘိလာၐော ဇီဝနသျ ဂရွွၑ္စ သရွွမေတတ် ပိတၖတော န ဇာယတေ ကိန္တု သံသာရဒေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 યતઃ સંસારે યદ્યત્ સ્થિતમ્ અર્થતઃ શારીરિકભાવસ્યાભિલાષો દર્શનેન્દ્રિયસ્યાભિલાષો જીવનસ્ય ગર્વ્વશ્ચ સર્વ્વમેતત્ પિતૃતો ન જાયતે કિન્તુ સંસારદેવ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:16
34 अन्तरसन्दर्भाः  

anantaraM pratArakaH punarapi tam atyunjcadharAdharOpari nItvA jagataH sakalarAjyAni tadaizvaryyANi ca darzayAzcakAra kathayAnjcakAra ca,


kintvahaM yuSmAn vadAmi, yadi kazcit kAmataH kAnjcana yOSitaM pazyati, tarhi sa manasA tadaiva vyabhicaritavAn|


tadA zaitAn tamuccaM parvvataM nItvA nimiSaikamadhyE jagataH sarvvarAjyAni darzitavAn|


yUyaM prabhuyIzukhrISTarUpaM paricchadaM paridhaddhvaM sukhAbhilASapUraNAya zArIrikAcaraNaM mAcarata|


Etasmin tE 'smAkaM nidarzanasvarUpA babhUvuH; atastE yathA kutsitAbhilASiNO babhUvurasmAbhistathA kutsitAbhilASibhi rna bhavitavyaM|


yataH zArIrikAbhilASa AtmanO viparItaH, AtmikAbhilASazca zarIrasya viparItaH, anayOrubhayOH parasparaM virOdhO vidyatE tEna yuSmAbhi ryad abhilaSyatE tanna karttavyaM|


yE tu khrISTasya lOkAstE ripubhirabhilASaizca sahitaM zArIrikabhAvaM kruzE nihatavantaH|


tESAM madhyE sarvvE vayamapi pUrvvaM zarIrasya manaskAmanAyAnjcEhAM sAdhayantaH svazarIrasyAbhilASAn AcarAma sarvvE'nya iva ca svabhAvataH krOdhabhajanAnyabhavAma|


sa cAsmAn idaM zikSyati yad vayam adharmmaM sAMsArikAbhilASAMzcAnaggIkRtya vinItatvEna nyAyEnEzvarabhaktyA cEhalOkE Ayu ryApayAmaH,


yataH pUrvvaM vayamapi nirbbOdhA anAjnjAgrAhiNO bhrAntA nAnAbhilASANAM sukhAnAnjca dAsEyA duSTatvErSyAcAriNO ghRNitAH parasparaM dvESiNazcAbhavAmaH|


tAdRzaM jnjAnam UrddhvAd AgataM nahi kintu pArthivaM zarIri bhautikanjca|


kintvidAnIM yUyaM garvvavAkyaiH zlAghanaM kurudhvE tAdRzaM sarvvaM zlAghanaM kutsitamEva|


aparaM pUrvvIyAjnjAnatAvasthAyAH kutsitAbhilASANAM yOgyam AcAraM na kurvvantO yuSmadAhvAnakArI yathA pavitrO 'sti


hE priyatamAH, yUyaM pravAsinO vidEzinazca lOkA iva manasaH prAtikUlyEna yOdhibhyaH zArIrikasukhAbhilASEbhyO nivarttadhvam ityahaM vinayE|


vizESatO yE 'mEdhyAbhilASAt zArIrikasukham anugacchanti kartRtvapadAni cAvajAnanti tAnEva (rOddhuM pArayati|) tE duHsAhasinaH pragalbhAzca|


yE ca janA bhrAntyAcArigaNAt kRcchrENOddhRtAstAn imE 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIPAbhizca mOhayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्