Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 1:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 asmAbhi ryad dRSTaM zrutanjca tadEva yuSmAn jnjApyatE tEnAsmAbhiH sahAMzitvaM yuSmAkaM bhaviSyati| asmAkanjca sahAMzitvaM pitrA tatputrENa yIzukhrISTEna ca sArddhaM bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अस्माभि र्यद् दृष्टं श्रुतञ्च तदेव युष्मान् ज्ञाप्यते तेनास्माभिः सहांशित्वं युष्माकं भविष्यति। अस्माकञ्च सहांशित्वं पित्रा तत्पुत्रेण यीशुख्रीष्टेन च सार्द्धं भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অস্মাভি ৰ্যদ্ দৃষ্টং শ্ৰুতঞ্চ তদেৱ যুষ্মান্ জ্ঞাপ্যতে তেনাস্মাভিঃ সহাংশিৎৱং যুষ্মাকং ভৱিষ্যতি| অস্মাকঞ্চ সহাংশিৎৱং পিত্ৰা তৎপুত্ৰেণ যীশুখ্ৰীষ্টেন চ সাৰ্দ্ধং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অস্মাভি র্যদ্ দৃষ্টং শ্রুতঞ্চ তদেৱ যুষ্মান্ জ্ঞাপ্যতে তেনাস্মাভিঃ সহাংশিৎৱং যুষ্মাকং ভৱিষ্যতি| অস্মাকঞ্চ সহাংশিৎৱং পিত্রা তৎপুত্রেণ যীশুখ্রীষ্টেন চ সার্দ্ধং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အသ္မာဘိ ရျဒ် ဒၖၐ္ဋံ ၑြုတဉ္စ တဒေဝ ယုၐ္မာန် ဇ္ဉာပျတေ တေနာသ္မာဘိး သဟာံၑိတွံ ယုၐ္မာကံ ဘဝိၐျတိ၊ အသ္မာကဉ္စ သဟာံၑိတွံ ပိတြာ တတ္ပုတြေဏ ယီၑုခြီၐ္ဋေန စ သာရ္ဒ္ဓံ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અસ્માભિ ર્યદ્ દૃષ્ટં શ્રુતઞ્ચ તદેવ યુષ્માન્ જ્ઞાપ્યતે તેનાસ્માભિઃ સહાંશિત્વં યુષ્માકં ભવિષ્યતિ| અસ્માકઞ્ચ સહાંશિત્વં પિત્રા તત્પુત્રેણ યીશુખ્રીષ્ટેન ચ સાર્દ્ધં ભવતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 1:3
38 अन्तरसन्दर्भाः  

sAmpratam asmin jagati mamAvasthitEH zESam abhavat ahaM tava samIpaM gacchAmi kintu tE jagati sthAsyanti; hE pavitra pitarAvayO ryathaikatvamAstE tathA tESAmapyEkatvaM bhavati tadarthaM yAllOkAn mahyam adadAstAn svanAmnA rakSa|


hE pitastESAM sarvvESAm EkatvaM bhavatu tava yathA mayi mama ca yathA tvayyEkatvaM tathA tESAmapyAvayOrEkatvaM bhavatu tEna tvaM mAM prEritavAn iti jagatO lOkAH pratiyantu|


hE yathArthika pita rjagatO lOkaistvayyajnjAtEpi tvAmahaM jAnE tvaM mAM prEritavAn itImE ziSyA jAnanti|


yastvam advitIyaH satya IzvarastvayA prEritazca yIzuH khrISTa EtayOrubhayOH paricayE prAptE'nantAyu rbhavati|


yO janO'sya sAkSyaM dadAti sa svayaM dRSTavAn tasyEdaM sAkSyaM satyaM tasya kathA yuSmAkaM vizvAsaM janayituM yOgyA tat sa jAnAti|


asmAkaM pUrvvapuruSANAM samakSam IzvarO yasmin pratijnjAtavAn yathA, tvaM mE putrOsi cAdya tvAM samutthApitavAnaham|


yEyaM kathA bhaviSyadvAdinAM granthESu likhitAstE sAvadhAnA bhavata sa kathA yathA yuSmAn prati na ghaTatE|


prEritAnAm upadEzE saggatau pUpabhanjjanE prArthanAsu ca manaHsaMyOgaM kRtvAtiSThan|


ahaM sarvvESAM lOkAnAM raktapAtadOSAd yannirdOSa AsE tasyAdya yuSmAn sAkSiNaH karOmi|


vayaM yad apazyAma yadazRNuma ca tanna pracArayiSyAma Etat kadApi bhavituM na zaknOti|


ESA tESAM sadicchA yatastE tESAm RNinaH santi yatO hEtO rbhinnajAtIyA yESAM paramArthasyAMzinO jAtA aihikaviSayE tESAmupakArastaiH karttavyaH|


yUyanjca tasmAt khrISTE yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jnjAnaM puNyaM pavitratvaM muktizca jAtA|


ya IzvaraH svaputrasyAsmatprabhO ryIzukhrISTasyAMzinaH karttuM yuSmAn AhUtavAn sa vizvasanIyaH|


hE bhrAtaraH, yaH susaMvAdO mayA yuSmatsamIpE nivEditO yUyanjca yaM gRhItavanta Azritavantazca taM puna ryuSmAn vijnjApayAmi|


prabhO ryIzukhrISTasyAnugraha Izvarasya prEma pavitrasyAtmanO bhAgitvanjca sarvvAn yuSmAn prati bhUyAt| tathAstu|


arthata Izvarasya zaktEH prakAzAt tasyAnugrahENa yO varO mahyam adAyi tEnAhaM yasya susaMvAdasya paricArakO'bhavaM,


yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthO yatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasya prAmANyakaraNE ca yuSmAn sarvvAn mayA sArddham EkAnugrahasya bhAginO matvA svahRdayE dhArayAmi|


khrISTAd yadi kimapi sAntvanaM kazcit prEmajAtO harSaH kinjcid AtmanaH samabhAgitvaM kAcid anukampA kRpA vA jAyatE tarhi yUyaM mamAhlAdaM pUrayanta


yatO hEtOrahaM khrISTaM tasya punarutthitE rguNaM tasya duHkhAnAM bhAgitvanjca jnjAtvA tasya mRtyOrAkRtinjca gRhItvA


yataH sO'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjyE sthApitavAn|


mRtagaNamadhyAcca tEnOtthApitasya putrasyArthata AgAmikrOdhAd asmAkaM nistArayitu ryIzOH svargAd AgamanaM pratIkSitum Arabhadhvam Etat sarvvaM tE lOkAH svayam asmAn jnjApayanti|


yESAnjca svAminO vizvAsinaH bhavanti taistE bhrAtRtvAt nAvajnjEyAH kintu tE karmmaphalabhOginO vizvAsinaH priyAzca bhavantIti hEtOH sEvanIyA Eva, tvam EtAni zikSaya samupadiza ca|


tEna sa uktavAn, yathA, "dyOtayiSyAmi tE nAma bhrAtRNAM madhyatO mama| parantu samitE rmadhyE kariSyE tE prazaMsanaM||"


hE svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratijnjAyA dUtO'grasarazca yO yIzustam AlOcadhvaM|


yatO vayaM khrISTasyAMzinO jAtAH kintu prathamavizvAsasya dRPhatvam asmAbhiH zESaM yAvad amOghaM dhArayitavyaM|


khrISTasya klEzAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyEdaM vadAmi|


yatO 'smAkaM prabhO ryIzukhrISTasya parAkramaM punarAgamananjca yuSmAn jnjApayantO vayaM kalpitAnyupAkhyAnAnyanvagacchAmEti nahi kintu tasya mahimnaH pratyakSasAkSiNO bhUtvA bhASitavantaH|


AditO ya AsId yasya vAg asmAbhirazrAvi yanjca vayaM svanEtrai rdRSTavantO yanjca vIkSitavantaH svakaraiH spRSTavantazca taM jIvanavAdaM vayaM jnjApayAmaH|


vayaM yAM vArttAM tasmAt zrutvA yuSmAn jnjApayAmaH sEyam| IzvarO jyOtistasmin andhakArasya lEzO'pi nAsti|


kintu sa yathA jyOtiSi varttatE tathA vayamapi yadi jyOtiSi carAmastarhi parasparaM sahabhAginO bhavAmastasya putrasya yIzukhrISTasya rudhiranjcAsmAn sarvvasmAt pApAt zuddhayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्