Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 durbbalAn yat pratipadyE tadarthamahaM durbbalAnAM kRtE durbbala_ivAbhavaM| itthaM kEnApi prakArENa katipayA lOkA yanmayA paritrANaM prApnuyustadarthaM yO yAdRza AsIt tasya kRtE 'haM tAdRza_ivAbhavaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 दुर्ब्बलान् यत् प्रतिपद्ये तदर्थमहं दुर्ब्बलानां कृते दुर्ब्बलइवाभवं। इत्थं केनापि प्रकारेण कतिपया लोका यन्मया परित्राणं प्राप्नुयुस्तदर्थं यो यादृश आसीत् तस्य कृते ऽहं तादृशइवाभवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 দুৰ্ব্বলান্ যৎ প্ৰতিপদ্যে তদৰ্থমহং দুৰ্ব্বলানাং কৃতে দুৰ্ব্বলইৱাভৱং| ইত্থং কেনাপি প্ৰকাৰেণ কতিপযা লোকা যন্মযা পৰিত্ৰাণং প্ৰাপ্নুযুস্তদৰ্থং যো যাদৃশ আসীৎ তস্য কৃতে ঽহং তাদৃশইৱাভৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 দুর্ব্বলান্ যৎ প্রতিপদ্যে তদর্থমহং দুর্ব্বলানাং কৃতে দুর্ব্বলইৱাভৱং| ইত্থং কেনাপি প্রকারেণ কতিপযা লোকা যন্মযা পরিত্রাণং প্রাপ্নুযুস্তদর্থং যো যাদৃশ আসীৎ তস্য কৃতে ঽহং তাদৃশইৱাভৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဒုရ္ဗ္ဗလာန် ယတ် ပြတိပဒျေ တဒရ္ထမဟံ ဒုရ္ဗ္ဗလာနာံ ကၖတေ ဒုရ္ဗ္ဗလဣဝါဘဝံ၊ ဣတ္ထံ ကေနာပိ ပြကာရေဏ ကတိပယာ လောကာ ယန္မယာ ပရိတြာဏံ ပြာပ္နုယုသ္တဒရ္ထံ ယော ယာဒၖၑ အာသီတ် တသျ ကၖတေ 'ဟံ တာဒၖၑဣဝါဘဝံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 દુર્બ્બલાન્ યત્ પ્રતિપદ્યે તદર્થમહં દુર્બ્બલાનાં કૃતે દુર્બ્બલઇવાભવં| ઇત્થં કેનાપિ પ્રકારેણ કતિપયા લોકા યન્મયા પરિત્રાણં પ્રાપ્નુયુસ્તદર્થં યો યાદૃશ આસીત્ તસ્ય કૃતે ઽહં તાદૃશઇવાભવં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:22
12 अन्तरसन्दर्भाः  

tannimittam anyadEzinAM nikaTE prEritaH san ahaM svapadasya mahimAnaM prakAzayAmi|


yO janO'dRPhavizvAsastaM yuSmAkaM sagginaM kuruta kintu sandEhavicArArthaM nahi|


yatO niSiddhaM kimapi khAdyadravyaM nAsti, kasyacijjanasya pratyaya EtAdRzO vidyatE kintvadRPhavizvAsaH kazcidaparO janaH kEvalaM zAkaM bhugktaM|


balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM sOPhavyaM na ca svESAm iSTAcAra AcaritavyaH|


asmAkam EkaikO janaH svasamIpavAsinO hitArthaM niSThArthanjca tasyaivESTAcAram Acaratu|


ahamapyAtmahitam acESTamAnO bahUnAM paritrANArthaM tESAM hitaM cESTamAnaH sarvvaviSayE sarvvESAM tuSTikarO bhavAmItyanEnAhaM yadvat khrISTasyAnugAmI tadvad yUyaM mamAnugAminO bhavata|


hE nAri tava bharttuH paritrANaM tvattO bhaviSyati na vEti tvayA kiM jnjAyatE? hE nara tava jAyAyAH paritrANaM tvattEा bhaviSyati na vEti tvayA kiM jnjAyatE?


atO hEtOH pizitAzanaM yadi mama bhrAtu rvighnasvarUpaM bhavEt tarhyahaM yat svabhrAtu rvighnajanakO na bhavEyaM tadarthaM yAvajjIvanaM pizitaM na bhOkSyE|


sarvvESAm anAyattO'haM yad bhUrizO lOkAn pratipadyE tadarthaM sarvvESAM dAsatvamaggIkRtavAn|


idRza AcAraH susaMvAdArthaM mayA kriyatE yatO'haM tasya phalAnAM sahabhAgI bhavitumicchAmi|


hE bhrAtaraH, yuSmAkaM kazcid yadi kasmiMzcit pApE patati tarhyAtmikabhAvayuktai ryuSmAbhistitikSAbhAvaM vidhAya sa punarutthApyatAM yUyamapi yathA tAdRkparIkSAyAM na patatha tathA sAvadhAnA bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्