Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 ahaM kim EkaH prEritO nAsmi? kimahaM svatantrO nAsmi? asmAkaM prabhu ryIzuH khrISTaH kiM mayA nAdarzi? yUyamapi kiM prabhunA madIyazramaphalasvarUpA na bhavatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अहं किम् एकः प्रेरितो नास्मि? किमहं स्वतन्त्रो नास्मि? अस्माकं प्रभु र्यीशुः ख्रीष्टः किं मया नादर्शि? यूयमपि किं प्रभुना मदीयश्रमफलस्वरूपा न भवथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অহং কিম্ একঃ প্ৰেৰিতো নাস্মি? কিমহং স্ৱতন্ত্ৰো নাস্মি? অস্মাকং প্ৰভু ৰ্যীশুঃ খ্ৰীষ্টঃ কিং মযা নাদৰ্শি? যূযমপি কিং প্ৰভুনা মদীযশ্ৰমফলস্ৱৰূপা ন ভৱথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অহং কিম্ একঃ প্রেরিতো নাস্মি? কিমহং স্ৱতন্ত্রো নাস্মি? অস্মাকং প্রভু র্যীশুঃ খ্রীষ্টঃ কিং মযা নাদর্শি? যূযমপি কিং প্রভুনা মদীযশ্রমফলস্ৱরূপা ন ভৱথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အဟံ ကိမ် ဧကး ပြေရိတော နာသ္မိ? ကိမဟံ သွတန္တြော နာသ္မိ? အသ္မာကံ ပြဘု ရျီၑုး ခြီၐ္ဋး ကိံ မယာ နာဒရ္ၑိ? ယူယမပိ ကိံ ပြဘုနာ မဒီယၑြမဖလသွရူပါ န ဘဝထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અહં કિમ્ એકઃ પ્રેરિતો નાસ્મિ? કિમહં સ્વતન્ત્રો નાસ્મિ? અસ્માકં પ્રભુ ર્યીશુઃ ખ્રીષ્ટઃ કિં મયા નાદર્શિ? યૂયમપિ કિં પ્રભુના મદીયશ્રમફલસ્વરૂપા ન ભવથ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:1
37 अन्तरसन्दर्भाः  

tE yadOpavAsaM kRtvEzvaram asEvanta tasmin samayE pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAzailau niyuktavAn tatkarmma karttuM tau pRthak kuruta|


tadvArttAM zrutvA barNabbApaulau svIyavastrANi chitvA lOkAnAM madhyaM vEgEna pravizya prOccaiH kathitavantau,


kintu kiyantO lOkA yihUdIyAnAM sapakSAH kiyantO lOkAH prEritAnAM sapakSA jAtAH, atO nAgarikajananivahamadhyE bhinnavAkyatvam abhavat|


rAtrO prabhustasya samIpE tiSThan kathitavAn hE paula nirbhayO bhava yathA yirUzAlamnagarE mayi sAkSyaM dattavAn tathA rOmAnagarEpi tvayA dAtavyam|


kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|


tatO 'naniyO gatvA gRhaM pravizya tasya gAtrE hastArpraNaM kRtvA kathitavAn, hE bhrAtaH zaula tvaM yathA dRSTiM prApnOSi pavitrENAtmanA paripUrNO bhavasi ca, tadarthaM tavAgamanakAlE yaH prabhuyIzustubhyaM darzanam adadAt sa mAM prESitavAn|


gacchan tu dammESaknagaranikaTa upasthitavAn; tatO'kasmAd AkAzAt tasya caturdikSu tEjasaH prakAzanAt sa bhUmAvapatat|


sa pRSTavAn, hE prabhO bhavAn kaH? tadA prabhurakathayat yaM yIzuM tvaM tAPayasi sa EvAhaM; kaNTakasya mukhE padAghAtakaraNaM tava kaSTam|


IzvarO nijaputramadhi yaM susaMvAdaM bhaviSyadvAdibhi rdharmmagranthE pratizrutavAn taM susaMvAdaM pracArayituM pRthakkRta AhUtaH prEritazca prabhO ryIzukhrISTasya sEvakO yaH paulaH


aparaM yESAM madhyE yIzunA khrISTEna yUyamapyAhUtAstE 'nyadEzIyalOkAstasya nAmni vizvasya nidEzagrAhiNO yathA bhavanti


atO hE anyadEzinO yuSmAn sambOdhya kathayAmi nijAnAM jnjAtibandhUnAM manaHsUdyOgaM janayan tESAM madhyE kiyatAM lOkAnAM yathA paritrANaM sAdhayAmi


yAvantaH pavitrA lOkAH svESAm asmAkanjca vasatisthAnESvasmAkaM prabhO ryIzOH khrISTasya nAmnA prArthayantE taiH sahAhUtAnAM khrISTEna yIzunA pavitrIkRtAnAM lOkAnAM ya IzvarIyadharmmasamAjaH karinthanagarE vidyatE


satyamEtat, kintu mayA yaH saMvEdO nirddizyatE sa tava nahi parasyaiva|


anugrahapAtrENa mayA dhanyavAdaM kRtvA yad bhujyatE tatkAraNAd ahaM kutO nindiSyE?


atra yadi kazcid vivaditum icchEt tarhyasmAkam IzvarIyasamitInAnjca tAdRzI rIti rna vidyatE|


sarvvESAm anAyattO'haM yad bhUrizO lOkAn pratipadyE tadarthaM sarvvESAM dAsatvamaggIkRtavAn|


yad dRSTigOcaraM tad yuSmAbhi rdRzyatAM| ahaM khrISTasya lOka iti svamanasi yEna vijnjAyatE sa yathA khrISTasya bhavati vayam api tathA khrISTasya bhavAma iti punarvivicya tEna budhyatAM|


kintu mukhyEbhyaH prEritEbhyO'haM kEnacit prakArENa nyUnO nAsmIti budhyE|


tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|


manuSyEbhyO nahi manuSyairapi nahi kintu yIzukhrISTEna mRtagaNamadhyAt tasyOtthApayitrA pitrEzvarENa ca prEritO yO'haM paulaH sO'haM


khrISTO'smabhyaM yat svAtantryaM dattavAn yUyaM tatra sthirAstiSThata dAsatvayugEna puna rna nibadhyadhvaM|


vayaM khrISTasya prEritA iva gauravAnvitA bhavitum azakSyAma kintu yuSmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuSmanmadhyE mRdubhAvA bhUtvAvarttAmahi|


tadghOSayitA dUtO vizvAsE satyadharmmE ca bhinnajAtIyAnAm upadEzakazcAhaM nyayUjyE, EtadahaM khrISTasya nAmnA yathAtathyaM vadAmi nAnRtaM kathayAmi|


tasya ghOSayitA dUtazcAnyajAtIyAnAM zikSakazcAhaM niyuktO'smi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्