Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 8:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yatO jnjAnaviziSTastvaM yadi dEvAlayE upaviSTaH kEnApi dRzyasE tarhi tasya durbbalasya manasi kiM prasAdabhakSaNa utsAhO na janiSyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यतो ज्ञानविशिष्टस्त्वं यदि देवालये उपविष्टः केनापि दृश्यसे तर्हि तस्य दुर्ब्बलस्य मनसि किं प्रसादभक्षण उत्साहो न जनिष्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যতো জ্ঞানৱিশিষ্টস্ত্ৱং যদি দেৱালযে উপৱিষ্টঃ কেনাপি দৃশ্যসে তৰ্হি তস্য দুৰ্ব্বলস্য মনসি কিং প্ৰসাদভক্ষণ উৎসাহো ন জনিষ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যতো জ্ঞানৱিশিষ্টস্ত্ৱং যদি দেৱালযে উপৱিষ্টঃ কেনাপি দৃশ্যসে তর্হি তস্য দুর্ব্বলস্য মনসি কিং প্রসাদভক্ষণ উৎসাহো ন জনিষ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယတော ဇ္ဉာနဝိၑိၐ္ဋသ္တွံ ယဒိ ဒေဝါလယေ ဥပဝိၐ္ဋး ကေနာပိ ဒၖၑျသေ တရှိ တသျ ဒုရ္ဗ္ဗလသျ မနသိ ကိံ ပြသာဒဘက္ၐဏ ဥတ္သာဟော န ဇနိၐျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 યતો જ્ઞાનવિશિષ્ટસ્ત્વં યદિ દેવાલયે ઉપવિષ્ટઃ કેનાપિ દૃશ્યસે તર્હિ તસ્ય દુર્બ્બલસ્ય મનસિ કિં પ્રસાદભક્ષણ ઉત્સાહો ન જનિષ્યતે?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 8:10
13 अन्तरसन्दर्भाः  

dEvatAprasAdAzucibhakSyaM vyabhicArakarmma kaNThasampIPanamAritaprANibhakSyaM raktabhakSyanjca EtAni parityaktuM likhAmaH|


kimapi vastu svabhAvatO nAzuci bhavatItyahaM jAnE tathA prabhunA yIzukhrISTEnApi nizcitaM jAnE, kintu yO janO yad dravyam apavitraM jAnItE tasya kRtE tad apavitram AstE|


kintu yaH kazcit saMzayya bhugktE'rthAt na pratItya bhugktE, sa EvAvazyaM daNPArhO bhaviSyati, yatO yat pratyayajaM nahi tadEva pApamayaM bhavati|


yihUdIyAnAM bhinnajAtIyAnAm Izvarasya samAjasya vA vighnajanakai ryuSmAbhi rna bhavitavyaM|


dEvatAbaliprasAdabhakSaNE vayamidaM vidmO yat jaganmadhyE kO'pi dEvO na vidyatE, EkazcEzvarO dvitIyO nAstIti|


adhikantu jnjAnaM sarvvESAM nAsti yataH kEcidadyApi dEvatAM sammanya dEvaprasAdamiva tad bhakSyaM bhunjjatE tEna durbbalatayA tESAM svAntAni malImasAni bhavanti|


atO yuSmAkaM yA kSamatA sA durbbalAnAm unmAthasvarUpA yanna bhavEt tadarthaM sAvadhAnA bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्