Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 ahaM yad yuSmAn mRgabandhinyA parikSipEyaM tadarthaM nahi kintu yUyaM yadaninditA bhUtvA prabhOH sEvanE'bAdham AsaktA bhavEta tadarthamEtAni sarvvANi yuSmAkaM hitAya mayA kathyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 अहं यद् युष्मान् मृगबन्धिन्या परिक्षिपेयं तदर्थं नहि किन्तु यूयं यदनिन्दिता भूत्वा प्रभोः सेवनेऽबाधम् आसक्ता भवेत तदर्थमेतानि सर्व्वाणि युष्माकं हिताय मया कथ्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 অহং যদ্ যুষ্মান্ মৃগবন্ধিন্যা পৰিক্ষিপেযং তদৰ্থং নহি কিন্তু যূযং যদনিন্দিতা ভূৎৱা প্ৰভোঃ সেৱনেঽবাধম্ আসক্তা ভৱেত তদৰ্থমেতানি সৰ্ৱ্ৱাণি যুষ্মাকং হিতায মযা কথ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 অহং যদ্ যুষ্মান্ মৃগবন্ধিন্যা পরিক্ষিপেযং তদর্থং নহি কিন্তু যূযং যদনিন্দিতা ভূৎৱা প্রভোঃ সেৱনেঽবাধম্ আসক্তা ভৱেত তদর্থমেতানি সর্ৱ্ৱাণি যুষ্মাকং হিতায মযা কথ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 အဟံ ယဒ် ယုၐ္မာန် မၖဂဗန္ဓိနျာ ပရိက္ၐိပေယံ တဒရ္ထံ နဟိ ကိန္တု ယူယံ ယဒနိန္ဒိတာ ဘူတွာ ပြဘေား သေဝနေ'ဗာဓမ် အာသက္တာ ဘဝေတ တဒရ္ထမေတာနိ သရွွာဏိ ယုၐ္မာကံ ဟိတာယ မယာ ကထျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 અહં યદ્ યુષ્માન્ મૃગબન્ધિન્યા પરિક્ષિપેયં તદર્થં નહિ કિન્તુ યૂયં યદનિન્દિતા ભૂત્વા પ્રભોઃ સેવનેઽબાધમ્ આસક્તા ભવેત તદર્થમેતાનિ સર્વ્વાણિ યુષ્માકં હિતાય મયા કથ્યન્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:35
14 अन्तरसन्दर्भाः  

katipayA jananaklIbaH katipayA narakRtaklIbaH svargarAjyAya katipayAH svakRtaklIbAzca santi, yE grahItuM zaknuvanti tE gRhlantu|


anantaraM phirUzinaH pragatya yathA saMlApEna tam unmAthE pAtayEyustathA mantrayitvA


ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|


yE kathAM zrutvA yAnti viSayacintAyAM dhanalObhEna EेhikasukhE ca majjanta upayuktaphalAni na phalanti ta EvOptabIjakaNTakibhUsvarUpAH|


kintu vyabhicArabhayAd Ekaikasya puMsaH svakIyabhAryyA bhavatu tadvad EkaikasyA yOSitO 'pi svakIyabharttA bhavatu|


vivAhaM kurvvatA tvayA kimapi nApArAdhyatE tadvad vyUhyamAnayA yuvatyApi kimapi nAparAdhyatE tathAca tAdRzau dvau janau zArIrikaM klEzaM lapsyEtE kintu yuSmAn prati mama karuNA vidyatE|


kasyacit kanyAyAM yauvanaprAptAyAM yadi sa tasyA anUPhatvaM nindanIyaM vivAhazca sAdhayitavya iti manyatE tarhi yathAbhilASaM karOtu, EtEna kimapi nAparAtsyati vivAhaH kriyatAM|


kintu vEzyAgamanaM sarvvavidhAzaucakriyA lObhazcaitESAm uccAraNamapi yuSmAkaM madhyE na bhavatu, EtadEva pavitralOkAnAm ucitaM|


hE bhrAtaraH, zESE vadAmi yadyat satyam AdaraNIyaM nyAyyaM sAdhu priyaM sukhyAtam anyENa yEna kEnacit prakArENa vA guNayuktaM prazaMsanIyaM vA bhavati tatraiva manAMsi nidhadhvaM|


vEzyAgAmI puMmaithunI manuSyavikrEtA mithyAvAdI mithyAzapathakArI ca sarvvESAmEtESAM viruddhA,


prAcInayOSitO'pi yathA dharmmayOgyam AcAraM kuryyuH paranindakA bahumadyapAnasya nighnAzca na bhavEyuH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्