Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 kintu kRtavivAhO janO yathA bhAryyAM paritOSayEt tathA saMsAraM cintayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 किन्तु कृतविवाहो जनो यथा भार्य्यां परितोषयेत् तथा संसारं चिन्तयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 কিন্তু কৃতৱিৱাহো জনো যথা ভাৰ্য্যাং পৰিতোষযেৎ তথা সংসাৰং চিন্তযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 কিন্তু কৃতৱিৱাহো জনো যথা ভার্য্যাং পরিতোষযেৎ তথা সংসারং চিন্তযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ကိန္တု ကၖတဝိဝါဟော ဇနော ယထာ ဘာရျျာံ ပရိတောၐယေတ် တထာ သံသာရံ စိန္တယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 કિન્તુ કૃતવિવાહો જનો યથા ભાર્ય્યાં પરિતોષયેત્ તથા સંસારં ચિન્તયતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:33
13 अन्तरसन्दर्भाः  

atha sa ziSyEbhyaH kathayAmAsa, yuSmAnahaM vadAmi, kiM khAdiSyAmaH? kiM paridhAsyAmaH? ityuktvA jIvanasya zarIrasya cArthaM cintAM mA kArSTa|


aparaH kathayAmAsa, vyUPhavAnahaM tasmAt kAraNAd yAtuM na zaknOmi|


vaitanikaH palAyatE yataH sa vEtanArthI mESArthaM na cintayati|


bhAryyAyai bhartrA yadyad vitaraNIyaM tad vitIryyatAM tadvad bhartrE'pi bhAryyayA vitaraNIyaM vitIryyatAM|


kintu yUyaM yannizcintA bhavEtEti mama vAnjchA| akRtavivAhO janO yathA prabhuM paritOSayEt tathA prabhuM cintayati,


tadvad UPhayOSitO 'nUPhA viziSyatE| yAnUPhA sA yathA kAyamanasOH pavitrA bhavEt tathA prabhuM cintayati yA cOPhA sA yathA bharttAraM paritOSayEt tathA saMsAraM cintayati|


hE svAminaH, yUyaM bhAryyAsu prIyadhvaM tAH prati paruSAlApaM mA kurudhvaM|


yadi kazcit svajAtIyAn lOkAn vizESataH svIyaparijanAn na pAlayati tarhi sa vizvAsAd bhraSTO 'pyadhamazca bhavati|


hE puruSAH, yUyaM jnjAnatO durbbalatarabhAjanairiva yOSidbhiH sahavAsaM kuruta, Ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata ca na cEd yuSmAkaM prArthanAnAM bAdhA janiSyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्