Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 ataH kRtadArairakRtadArairiva rudadbhizcArudadbhiriva sAnandaizca nirAnandairiva krEtRbhizcAbhAgibhirivAcaritavyaM

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 अतः कृतदारैरकृतदारैरिव रुदद्भिश्चारुदद्भिरिव सानन्दैश्च निरानन्दैरिव क्रेतृभिश्चाभागिभिरिवाचरितव्यं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অতঃ কৃতদাৰৈৰকৃতদাৰৈৰিৱ ৰুদদ্ভিশ্চাৰুদদ্ভিৰিৱ সানন্দৈশ্চ নিৰানন্দৈৰিৱ ক্ৰেতৃভিশ্চাভাগিভিৰিৱাচৰিতৱ্যং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অতঃ কৃতদারৈরকৃতদারৈরিৱ রুদদ্ভিশ্চারুদদ্ভিরিৱ সানন্দৈশ্চ নিরানন্দৈরিৱ ক্রেতৃভিশ্চাভাগিভিরিৱাচরিতৱ্যং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အတး ကၖတဒါရဲရကၖတဒါရဲရိဝ ရုဒဒ္ဘိၑ္စာရုဒဒ္ဘိရိဝ သာနန္ဒဲၑ္စ နိရာနန္ဒဲရိဝ ကြေတၖဘိၑ္စာဘာဂိဘိရိဝါစရိတဝျံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 અતઃ કૃતદારૈરકૃતદારૈરિવ રુદદ્ભિશ્ચારુદદ્ભિરિવ સાનન્દૈશ્ચ નિરાનન્દૈરિવ ક્રેતૃભિશ્ચાભાગિભિરિવાચરિતવ્યં

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:30
14 अन्तरसन्दर्भाः  

tadA ibrAhIm babhASE, hE putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn Etat smara, kintu samprati tasya sukhaM tava ca duHkhaM bhavati|


hE adhunA kSudhitalOkA yUyaM dhanyA yatO yUyaM tarpsyatha; hE iha rOdinO janA yUyaM dhanyA yatO yUyaM hasiSyatha|


iha hasantO yUyaM vata yuSmAbhiH zOcitavyaM rOditavyanjca|


tathA yUyamapi sAmprataM zOkAkulA bhavatha kintu punarapi yuSmabhyaM darzanaM dAsyAmi tEna yuSmAkam antaHkaraNAni sAnandAni bhaviSyanti, yuSmAkaM tam Anandanjca kOpi harttuM na zakSyati|


yE ca saMsArE caranti tai rnAticaritavyaM yata ihalEाkasya kautukO vicalati|


tayA yAtmazlAghA yazca sukhabhOgaH kRtastayO rdviguNau yAtanAzOkau tasyai datta, yataH sA svakIyAntaHkaraNE vadati, rAjnjIvad upaviSTAhaM nAnAthA na ca zOkavit|


yataH siMhAsanAdhiSThAnakArI mESazAvakastAn cArayiSyati, amRtatOyAnAM prasravaNAnAM sannidhiM tAn gamayiSyati ca, IzvarO'pi tESAM nayanabhyaH sarvvamazru pramArkSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्