Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 6:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 ahaM yuSmAn trapayitumicchan vadAmi yRSmanmadhyE kimEkO'pi manuSyastAdRg buddhimAnnahi yO bhrAtRvivAdavicAraNE samarthaH syAt?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अहं युष्मान् त्रपयितुमिच्छन् वदामि यृष्मन्मध्ये किमेकोऽपि मनुष्यस्तादृग् बुद्धिमान्नहि यो भ्रातृविवादविचारणे समर्थः स्यात्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অহং যুষ্মান্ ত্ৰপযিতুমিচ্ছন্ ৱদামি যৃষ্মন্মধ্যে কিমেকোঽপি মনুষ্যস্তাদৃগ্ বুদ্ধিমান্নহি যো ভ্ৰাতৃৱিৱাদৱিচাৰণে সমৰ্থঃ স্যাৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অহং যুষ্মান্ ত্রপযিতুমিচ্ছন্ ৱদামি যৃষ্মন্মধ্যে কিমেকোঽপি মনুষ্যস্তাদৃগ্ বুদ্ধিমান্নহি যো ভ্রাতৃৱিৱাদৱিচারণে সমর্থঃ স্যাৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အဟံ ယုၐ္မာန် တြပယိတုမိစ္ဆန် ဝဒါမိ ယၖၐ္မန္မဓျေ ကိမေကော'ပိ မနုၐျသ္တာဒၖဂ် ဗုဒ္ဓိမာန္နဟိ ယော ဘြာတၖဝိဝါဒဝိစာရဏေ သမရ္ထး သျာတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 અહં યુષ્માન્ ત્રપયિતુમિચ્છન્ વદામિ યૃષ્મન્મધ્યે કિમેકોઽપિ મનુષ્યસ્તાદૃગ્ બુદ્ધિમાન્નહિ યો ભ્રાતૃવિવાદવિચારણે સમર્થઃ સ્યાત્?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:5
12 अन्तरसन्दर्भाः  

tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn


tasmAd ananiyaH pratyavadat hE prabhO yirUzAlami pavitralOkAn prati sO'nEkahiMsAM kRtavAn;


puruSasya dIrghakEzatvaM tasya lajjAjanakaM, kintu yOSitO dIrghakEzatvaM tasyA gauravajanakaM


yUyaM yathOcitaM sacaitanyAstiSThata, pApaM mA kurudhvaM, yatO yuSmAkaM madhya IzvarIyajnjAnahInAH kE'pi vidyantE yuSmAkaM trapAyai mayEdaM gadyatE|


kOpi svaM na vanjcayatAM| yuSmAkaM kazcana cEdihalOkasya jnjAnEna jnjAnavAnahamiti budhyatE tarhi sa yat jnjAnI bhavEt tadarthaM mUPhO bhavatu|


khrISTasya kRtE vayaM mUPhAH kintu yUyaM khrISTEna jnjAninaH, vayaM durbbalA yUyanjca sabalAH, yUyaM sammAnitA vayanjcApamAnitAH|


yuSmAn trapayitumahamEtAni likhAmIti nahi kintu priyAtmajAniva yuSmAn prabOdhayAmi|


yuSmAkamEkasya janasyAparENa saha vivAdE jAtE sa pavitralOkai rvicAramakArayan kim adhArmmikalOkai rvicArayituM prOtsahatE?


aihikaviSayasya vicArE yuSmAbhiH karttavyE yE lOkAH samitau kSudratamAsta Eva niyujyantAM|


yuSmAkaM kasyApi jnjAnAbhAvO yadi bhavEt tarhi ya IzvaraH saralabhAvEna tiraskAranjca vinA sarvvEbhyO dadAti tataH sa yAcatAM tatastasmai dAyiSyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्