Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 6:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 madarthaM sarvvaM dravyam apratiSiddhaM kintu na sarvvaM hitajanakaM|madarthaM sarvvamapratiSiddhaM tathApyahaM kasyApi dravyasya vazIkRtO na bhaviSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 मदर्थं सर्व्वं द्रव्यम् अप्रतिषिद्धं किन्तु न सर्व्वं हितजनकं।मदर्थं सर्व्वमप्रतिषिद्धं तथाप्यहं कस्यापि द्रव्यस्य वशीकृतो न भविष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 মদৰ্থং সৰ্ৱ্ৱং দ্ৰৱ্যম্ অপ্ৰতিষিদ্ধং কিন্তু ন সৰ্ৱ্ৱং হিতজনকং| মদৰ্থং সৰ্ৱ্ৱমপ্ৰতিষিদ্ধং তথাপ্যহং কস্যাপি দ্ৰৱ্যস্য ৱশীকৃতো ন ভৱিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 মদর্থং সর্ৱ্ৱং দ্রৱ্যম্ অপ্রতিষিদ্ধং কিন্তু ন সর্ৱ্ৱং হিতজনকং| মদর্থং সর্ৱ্ৱমপ্রতিষিদ্ধং তথাপ্যহং কস্যাপি দ্রৱ্যস্য ৱশীকৃতো ন ভৱিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 မဒရ္ထံ သရွွံ ဒြဝျမ် အပြတိၐိဒ္ဓံ ကိန္တု န သရွွံ ဟိတဇနကံ၊ မဒရ္ထံ သရွွမပြတိၐိဒ္ဓံ တထာပျဟံ ကသျာပိ ဒြဝျသျ ဝၑီကၖတော န ဘဝိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 મદર્થં સર્વ્વં દ્રવ્યમ્ અપ્રતિષિદ્ધં કિન્તુ ન સર્વ્વં હિતજનકં| મદર્થં સર્વ્વમપ્રતિષિદ્ધં તથાપ્યહં કસ્યાપિ દ્રવ્યસ્ય વશીકૃતો ન ભવિષ્યામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:12
12 अन्तरसन्दर्भाः  

tasmAd yihUdIyAH svasthaM naraM vyAharan adya vizrAmavArE zayanIyamAdAya na yAtavyam|


vyavasthAtmabOdhikEti vayaM jAnImaH kintvahaM zArIratAcArI pApasya krItakigkarO vidyE|


dEvatAbaliprasAdabhakSaNE vayamidaM vidmO yat jaganmadhyE kO'pi dEvO na vidyatE, EkazcEzvarO dvitIyO nAstIti|


yuSmAsu yO'dhikArastasya bhAginO yadyanyE bhavEyustarhyasmAbhistatO'dhikaM kiM tasya bhAgibhi rna bhavitavyaM? adhikantu vayaM tEnAdhikArENa na vyavahRtavantaH kintu khrISTIyasusaMvAdasya kO'pi vyAghAtO'smAbhiryanna jAyEta tadarthaM sarvvaM sahAmahE|


itarAn prati susaMvAdaM ghOSayitvAhaM yat svayamagrAhyO na bhavAmi tadarthaM dEham Ahanmi vazIkurvvE ca|


atrAsmAkam adhikArO nAstItthaM nahi kintvasmAkam anukaraNAya yuSmAn dRSTAntaM darzayitum icchantastad akurmma|


yuSmAkaM prEmabhOjyESu tE vighnajanakA bhavanti, Atmambharayazca bhUtvA nirlajjayA yuSmAbhiH sArddhaM bhunjjatE| tE vAyubhizcAlitA nistOyamEghA hEmantakAlikA niSphalA dvi rmRtA unmUlitA vRkSAH,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्