Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 कुरिन्थियों 6:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yuSmAkamEkasya janasyAparENa saha vivAdE jAtE sa pavitralOkai rvicAramakArayan kim adhArmmikalOkai rvicArayituM prOtsahatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 युष्माकमेकस्य जनस्यापरेण सह विवादे जाते स पवित्रलोकै र्विचारमकारयन् किम् अधार्म्मिकलोकै र्विचारयितुं प्रोत्सहते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যুষ্মাকমেকস্য জনস্যাপৰেণ সহ ৱিৱাদে জাতে স পৱিত্ৰলোকৈ ৰ্ৱিচাৰমকাৰযন্ কিম্ অধাৰ্ম্মিকলোকৈ ৰ্ৱিচাৰযিতুং প্ৰোৎসহতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যুষ্মাকমেকস্য জনস্যাপরেণ সহ ৱিৱাদে জাতে স পৱিত্রলোকৈ র্ৱিচারমকারযন্ কিম্ অধার্ম্মিকলোকৈ র্ৱিচারযিতুং প্রোৎসহতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယုၐ္မာကမေကသျ ဇနသျာပရေဏ သဟ ဝိဝါဒေ ဇာတေ သ ပဝိတြလောကဲ ရွိစာရမကာရယန် ကိမ် အဓာရ္မ္မိကလောကဲ ရွိစာရယိတုံ ပြောတ္သဟတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 યુષ્માકમેકસ્ય જનસ્યાપરેણ સહ વિવાદે જાતે સ પવિત્રલોકૈ ર્વિચારમકારયન્ કિમ્ અધાર્મ્મિકલોકૈ ર્વિચારયિતું પ્રોત્સહતે?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:1
11 अन्तरसन्दर्भाः  

tatra yaH satAmasatAnjcOpari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnAnjcOpari nIraM varSayati tAdRzO yO yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviSyatha|


yadi kanjcana prati dImItriyasya tasya sahAyAnAnjca kAcid Apatti rvidyatE tarhi pratinidhilOkA vicArasthAnanjca santi, tE tat sthAnaM gatvA uttarapratyuttarE kurvvantu|


taM pratIzvarasyEcchayAhUtO yIzukhrISTasya prEritaH paulaH sOsthininAmA bhrAtA ca patraM likhati|


yata IzvaraH kuzAsanajanakO nahi suzAsanajanaka EvEti pavitralOkAnAM sarvvasamitiSu prakAzatE|


pavitralOkAnAM kRtE yO'rthasaMgrahastamadhi gAlAtIyadEzasya samAjA mayA yad AdiSTAstad yuSmAbhirapi kriyatAM|


hE bhrAtaraH, ahaM yuSmAn idam abhiyAcE stiphAnasya parijanA AkhAyAdEzasya prathamajAtaphalasvarUpAH, pavitralOkAnAM paricaryyAyai ca ta AtmanO nyavEdayan iti yuSmAbhi rjnjAyatE|


samAjabahiHsthitAnAM lOkAnAM vicArakaraNE mama kO'dhikAraH? kintu tadantargatAnAM vicAraNaM yuSmAbhiH kiM na karttavyaM bhavEt?


ahaM yuSmAn trapayitumicchan vadAmi yRSmanmadhyE kimEkO'pi manuSyastAdRg buddhimAnnahi yO bhrAtRvivAdavicAraNE samarthaH syAt?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्