Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 5:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 bahiHsthAnAM tu vicAra IzvarENa kAriSyatE| atO yuSmAbhiH sa pAtakI svamadhyAd bahiSkriyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 बहिःस्थानां तु विचार ईश्वरेण कारिष्यते। अतो युष्माभिः स पातकी स्वमध्याद् बहिष्क्रियतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 বহিঃস্থানাং তু ৱিচাৰ ঈশ্ৱৰেণ কাৰিষ্যতে| অতো যুষ্মাভিঃ স পাতকী স্ৱমধ্যাদ্ বহিষ্ক্ৰিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 বহিঃস্থানাং তু ৱিচার ঈশ্ৱরেণ কারিষ্যতে| অতো যুষ্মাভিঃ স পাতকী স্ৱমধ্যাদ্ বহিষ্ক্রিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဗဟိးသ္ထာနာံ တု ဝိစာရ ဤၑွရေဏ ကာရိၐျတေ၊ အတော ယုၐ္မာဘိး သ ပါတကီ သွမဓျာဒ် ဗဟိၐ္ကြိယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 બહિઃસ્થાનાં તુ વિચાર ઈશ્વરેણ કારિષ્યતે| અતો યુષ્માભિઃ સ પાતકી સ્વમધ્યાદ્ બહિષ્ક્રિયતાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 5:13
18 अन्तरसन्दर्भाः  

tEna sa yadi tayO rvAkyaM na mAnyatE, tarhi samAjaM tajjnjApaya, kintu yadi samAjasyApi vAkyaM na mAnyatE,tarhi sa tava samIpE dEvapUjaka_iva caNPAla_iva ca bhaviSyati|


yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAM sarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|


yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|


aparaM yuSmAkaM madhyE vyabhicArO vidyatE sa ca vyabhicArastAdRzO yad dEvapUjakAnAM madhyE'pi tattulyO na vidyatE phalatO yuSmAkamEkO janO vimAtRgamanaM kRruta iti vArttA sarvvatra vyAptA|


tathAca yUyaM darpadhmAtA AdhbE, tat karmma yEna kRtaM sa yathA yuSmanmadhyAd dUrIkriyatE tathA zOkO yuSmAbhi rna kriyatE kim Etat?


sa naraH zarIranAzArthamasmAbhiH zayatAnO hastE samarpayitavyastatO'smAkaM prabhO ryIzO rdivasE tasyAtmA rakSAM gantuM zakSyati|


yUyaM yat navInazaktusvarUpA bhavEta tadarthaM purAtanaM kiNvam avamArjjata yatO yuSmAbhiH kiNvazUnyai rbhavitavyaM| aparam asmAkaM nistArOtsavIyamESazAvakO yaH khrISTaH sO'smadarthaM balIkRtO 'bhavat|


vivAhaH sarvvESAM samIpE sammAnitavyastadIyazayyA ca zuciH kintu vEzyAgAminaH pAradArikAzcEzvarENa daNPayiSyantE|


prabhu rbhaktAn parIkSAd uddharttuM vicAradinanjca yAvad daNPyAmAnAn adhArmmikAn rOddhuM pArayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्