Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 4:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yuSmAn trapayitumahamEtAni likhAmIti nahi kintu priyAtmajAniva yuSmAn prabOdhayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 युष्मान् त्रपयितुमहमेतानि लिखामीति नहि किन्तु प्रियात्मजानिव युष्मान् प्रबोधयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যুষ্মান্ ত্ৰপযিতুমহমেতানি লিখামীতি নহি কিন্তু প্ৰিযাত্মজানিৱ যুষ্মান্ প্ৰবোধযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যুষ্মান্ ত্রপযিতুমহমেতানি লিখামীতি নহি কিন্তু প্রিযাত্মজানিৱ যুষ্মান্ প্রবোধযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယုၐ္မာန် တြပယိတုမဟမေတာနိ လိခါမီတိ နဟိ ကိန္တု ပြိယာတ္မဇာနိဝ ယုၐ္မာန် ပြဗောဓယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 યુષ્માન્ ત્રપયિતુમહમેતાનિ લિખામીતિ નહિ કિન્તુ પ્રિયાત્મજાનિવ યુષ્માન્ પ્રબોધયામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 4:14
19 अन्तरसन्दर्भाः  

iti hEtO ryUyaM sacaitanyAH santastiSTata, ahanjca sAzrupAtaH san vatsaratrayaM yAvad divAnizaM pratijanaM bOdhayituM na nyavarttE tadapi smarata|


yUyaM yathOcitaM sacaitanyAstiSThata, pApaM mA kurudhvaM, yatO yuSmAkaM madhya IzvarIyajnjAnahInAH kE'pi vidyantE yuSmAkaM trapAyai mayEdaM gadyatE|


yataH khrISTadharmmE yadyapi yuSmAkaM dazasahasrANi vinEtArO bhavanti tathApi bahavO janakA na bhavanti yatO'hamEva susaMvAdEna yIzukhrISTE yuSmAn ajanayaM|


ityarthaM sarvvESu dharmmasamAjESu sarvvatra khrISTadharmmayOgyA yE vidhayO mayOpadizyantE tAn yO yuSmAn smArayiSyatyEvambhUtaM prabhOH kRtE priyaM vizvAsinanjca madIyatanayaM tImathiyaM yuSmAkaM samIpaM prESitavAnahaM|


ahaM yuSmAn trapayitumicchan vadAmi yRSmanmadhyE kimEkO'pi manuSyastAdRg buddhimAnnahi yO bhrAtRvivAdavicAraNE samarthaH syAt?


ahamEtESAM sarvvESAM kimapi nAzritavAn mAM prati tadanusArAt AcaritavyamityAzayEnApi patramidaM mayA na likhyatE yataH kEnApi janEna mama yazasO mudhAkaraNAt mama maraNaM varaM|


Etasya kAraNaM kiM? yuSmAsu mama prEma nAstyEtat kiM tatkAraNaM? tad IzvarO vEtti|


yuSmAkaM samIpE vayaM puna rdOSakSAlanakathAM kathayAma iti kiM budhyadhvE? hE priyatamAH, yuSmAkaM niSThArthaM vayamIzvarasya samakSaM khrISTEna sarvvANyEtAni kathayAmaH|


yuSmAn dOSiNaH karttamahaM vAkyamEtad vadAmIti nahi yuSmAbhiH saha jIvanAya maraNAya vA vayaM yuSmAn svAntaHkaraNai rdhArayAma iti pUrvvaM mayOktaM|


tasmAd vayaM tamEva ghOSayantO yad EkaikaM mAnavaM siddhIbhUtaM khrISTE sthApayEma tadarthamEkaikaM mAnavaM prabOdhayAmaH pUrNajnjAnEna caikaikaM mAnavaM upadizAmaH|


aparanjca yadvat pitA svabAlakAn tadvad vayaM yuSmAkam EkaikaM janam upadiSTavantaH sAntvitavantazca,


hE bhrAtaraH, yuSmAn vinayAmahE yUyam avihitAcAriNO lOkAn bhartsayadhvaM, kSudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiSNavO bhavata ca|


yadi ca kazcidEtatpatrE likhitAm asmAkam AjnjAM na gRhlAti tarhi yUyaM taM mAnuSaM lakSayata tasya saMsargaM tyajata ca tEna sa trapiSyatE|


ataH zRgkhalabaddhO'haM yamajanayaM taM madIyatanayam OnISimam adhi tvAM vinayE|


hE priyabAlakAH, yuSmAbhi ryat pApaM na kriyEta tadarthaM yuSmAn pratyEtAni mayA likhyantE| yadi tu kEnApi pApaM kriyatE tarhi pituH samIpE 'smAkaM EkaH sahAyO 'rthatO dhArmmikO yIzuH khrISTO vidyatE|


mama santAnAH satyamatamAcarantItivArttAtO mama ya AnandO jAyatE tatO mahattarO nAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्