Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 3:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 ahaM rOpitavAn ApallOzca niSiktavAn IzvarazcAvarddhayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अहं रोपितवान् आपल्लोश्च निषिक्तवान् ईश्वरश्चावर्द्धयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অহং ৰোপিতৱান্ আপল্লোশ্চ নিষিক্তৱান্ ঈশ্ৱৰশ্চাৱৰ্দ্ধযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অহং রোপিতৱান্ আপল্লোশ্চ নিষিক্তৱান্ ঈশ্ৱরশ্চাৱর্দ্ধযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အဟံ ရောပိတဝါန် အာပလ္လောၑ္စ နိၐိက္တဝါန် ဤၑွရၑ္စာဝရ္ဒ္ဓယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 અહં રોપિતવાન્ આપલ્લોશ્ચ નિષિક્તવાન્ ઈશ્વરશ્ચાવર્દ્ધયત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 3:6
29 अन्तरसन्दर्भाः  

kathAmEtAM zruvA tE kSAntA Izvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IzvarOnyadEzIyalOkEbhyOpi manaHparivarttanarUpaM dAnam adAt|


tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAma IzvarO yadyat karmmakarOt tathA yEna prakArENa bhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAn sarvvavRttAntAn tAn jnjApitavantau|


tataH thuyAtIrAnagarIyA dhUSarAmbaravikrAyiNI ludiyAnAmikA yA IzvarasEvikA yOSit zrOtrINAM madhya AsIt tayA paulOktavAkyAni yad gRhyantE tadarthaM prabhustasyA manOdvAraM muktavAn|


tasminnEva samayE sikandariyAnagarE jAta ApallOnAmA zAstravit suvaktA yihUdIya EkO jana iphiSanagaram AgatavAn|


karinthanagara ApallasaH sthitikAlE paula uttarapradEzairAgacchan iphiSanagaram upasthitavAn| tatra katipayaziSyAn sAkSat prApya tAn apRcchat,


anantaraM sa tAn natvA svIyapracAraNEna bhinnadEzIyAn pratIzvarO yAni karmmANi sAdhitavAn tadIyAM kathAm anukramAt kathitavAn|


bhinnadEzina AjnjAgrAhiNaH karttuM khrISTO vAkyEna kriyayA ca, AzcaryyalakSaNaizcitrakriyAbhiH pavitrasyAtmanaH prabhAvEna ca yAni karmmANi mayA sAdhitavAn,


mamAbhiprEtamidaM yuSmAkaM kazcit kazcid vadati paulasya ziSyO'ham ApallOH ziSyO'haM kaiphAH ziSyO'haM khrISTasya ziSyO'hamiti ca|


yUyanjca tasmAt khrISTE yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jnjAnaM puNyaM pavitratvaM muktizca jAtA|


paula vA ApallO rvA kaiphA vA jagad vA jIvanaM vA maraNaM vA varttamAnaM vA bhaviSyadvA sarvvANyEva yuSmAkaM,


ahaM kim EkaH prEritO nAsmi? kimahaM svatantrO nAsmi? asmAkaM prabhu ryIzuH khrISTaH kiM mayA nAdarzi? yUyamapi kiM prabhunA madIyazramaphalasvarUpA na bhavatha?


khrISTastu vizvAsEna yuSmAkaM hRdayESu nivasatu| prEmaNi yuSmAkaM baddhamUlatvaM susthiratvanjca bhavatu|


yatO'smAkaM susaMvAdaH kEvalazabdEna yuSmAn na pravizya zaktyA pavitrENAtmanA mahOtsAhEna ca yuSmAn prAvizat| vayantu yuSmAkaM kRtE yuSmanmadhyE kIdRzA abhavAma tad yuSmAbhi rjnjAyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्