Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 3:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 Izvarasya prasAdAt mayA yat padaM labdhaM tasmAt jnjAninA gRhakAriNEva mayA bhittimUlaM sthApitaM tadupari cAnyEna nicIyatE| kintu yEna yannicIyatE tat tEna vivicyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ईश्वरस्य प्रसादात् मया यत् पदं लब्धं तस्मात् ज्ञानिना गृहकारिणेव मया भित्तिमूलं स्थापितं तदुपरि चान्येन निचीयते। किन्तु येन यन्निचीयते तत् तेन विविच्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ঈশ্ৱৰস্য প্ৰসাদাৎ মযা যৎ পদং লব্ধং তস্মাৎ জ্ঞানিনা গৃহকাৰিণেৱ মযা ভিত্তিমূলং স্থাপিতং তদুপৰি চান্যেন নিচীযতে| কিন্তু যেন যন্নিচীযতে তৎ তেন ৱিৱিচ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ঈশ্ৱরস্য প্রসাদাৎ মযা যৎ পদং লব্ধং তস্মাৎ জ্ঞানিনা গৃহকারিণেৱ মযা ভিত্তিমূলং স্থাপিতং তদুপরি চান্যেন নিচীযতে| কিন্তু যেন যন্নিচীযতে তৎ তেন ৱিৱিচ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဤၑွရသျ ပြသာဒါတ် မယာ ယတ် ပဒံ လဗ္ဓံ တသ္မာတ် ဇ္ဉာနိနာ ဂၖဟကာရိဏေဝ မယာ ဘိတ္တိမူလံ သ္ထာပိတံ တဒုပရိ စာနျေန နိစီယတေ၊ ကိန္တု ယေန ယန္နိစီယတေ တတ် တေန ဝိဝိစျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 ઈશ્વરસ્ય પ્રસાદાત્ મયા યત્ પદં લબ્ધં તસ્માત્ જ્ઞાનિના ગૃહકારિણેવ મયા ભિત્તિમૂલં સ્થાપિતં તદુપરિ ચાન્યેન નિચીયતે| કિન્તુ યેન યન્નિચીયતે તત્ તેન વિવિચ્યતાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 3:10
37 अन्तरसन्दर्भाः  

prabhu rnijaparivArAn yathAkAlaM bhOjayituM yaM dAsam adhyakSIkRtya sthApayati, tAdRzO vizvAsyO dhImAn dAsaH kaH?


yaH kazcit mamaitAH kathAH zrutvA pAlayati, sa pASANOpari gRhanirmmAtrA jnjAninA saha mayOpamIyatE|


asmAt kAraNAt tavAntaHsthaM jyOti ryathAndhakAramayaM na bhavati tadarthE sAvadhAnO bhava|


tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaM kOpi na janayati, khISTOhamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyENOpasthitaH, tESAM pazcAnmA gacchata|


pazcAt sa AkhAyAdEzaM gantuM matiM kRtavAn, tadA tatratyaH ziSyagaNO yathA taM gRhlAti tadarthaM bhrAtRgaNEna samAzvasya patrE likhitE sati, ApallAstatrOpasthitaH san anugrahENa pratyayinAM bahUpakArAn akarOt,


aparaM yESAM madhyE yIzunA khrISTEna yUyamapyAhUtAstE 'nyadEzIyalOkAstasya nAmni vizvasya nidEzagrAhiNO yathA bhavanti


kazcidapi janO yOgyatvAdadhikaM svaM na manyatAM kintu IzvarO yasmai pratyayasya yatparimANam adadAt sa tadanusAratO yOgyarUpaM svaM manutAm, IzvarAd anugrahaM prAptaH san yuSmAkam EkaikaM janam ityAjnjApayAmi|


tathApyahaM yat pragalbhatarO bhavan yuSmAn prabOdhayAmi tasyaikaM kAraNamidaM|


anyEna nicitAyAM bhittAvahaM yanna nicinOmi tannimittaM yatra yatra sthAnE khrISTasya nAma kadApi kEnApi na jnjApitaM tatra tatra susaMvAdaM pracArayitum ahaM yatE|


yatO yIzukhrISTarUpaM yad bhittimUlaM sthApitaM tadanyat kimapi bhittimUlaM sthApayituM kEnApi na zakyatE|


anyalOkAnAM kRtE yadyapyahaM prEritO na bhavEyaM tathAca yuSmatkRtE prEritO'smi yataH prabhunA mama prEritatvapadasya mudrAsvarUpA yUyamEvAdhvE|


vayaM svasImAm ullagghya parakSEtrENa zlAghAmahE tannahi, kinjca yuSmAkaM vizvAsE vRddhiM gatE yuSmaddEzE'smAkaM sImA yuSmAbhirdIrghaM vistArayiSyatE,


aparaM prEritA bhaviSyadvAdinazca yatra bhittimUlasvarUpAstatra yUyaM tasmin mUlE nicIyadhvE tatra ca svayaM yIzuH khrISTaH pradhAnaH kONasthaprastaraH|


EtadarthaM tasya yA zaktiH prabalarUpENa mama madhyE prakAzatE tayAhaM yatamAnaH zrAbhyAmi|


aparam ArkhippaM vadata prabhO ryat paricaryyApadaM tvayAprApi tatsAdhanAya sAvadhAnO bhava|


svabhrAtaraM khrISTasya susaMvAdE sahakAriNanjcEzvarasya paricArakaM tImathiyaM yuSmatsamIpam aprESayaM|


svasmin upadEzE ca sAvadhAnO bhUtvAvatiSThasva tat kRtvA tvayAtmaparitrANaM zrOtRNAnjca paritrANaM sAdhayiSyatE|


aparaM tvam Izvarasya sAkSAt svaM parIkSitam anindanIyakarmmakAriNanjca satyamatasya vAkyAnAM sadvibhajanE nipuNanjca darzayituM yatasva|


hE mama bhrAtaraH, zikSakairasmAbhi rgurutaradaNPO lapsyata iti jnjAtvA yUyam anEkE zikSakA mA bhavata|


yO vAkyaM kathayati sa Izvarasya vAkyamiva kathayatu yazca param upakarOti sa IzvaradattasAmarthyAdivOpakarOtu| sarvvaviSayE yIzukhrISTEnEzvarasya gauravaM prakAzyatAM tasyaiva gauravaM parAkramazca sarvvadA bhUyAt| AmEna|


asmAkaM prabhO rdIrghasahiSNutAnjca paritrANajanikAM manyadhvaM| asmAkaM priyabhrAtrE paulAya yat jnjAnam adAyi tadanusArENa sO'pi patrE yuSmAn prati tadEvAlikhat|


nagaryyAH prAcIrasya dvAdaza mUlAni santi tatra mESAzAvAkasya dvAdazaprEritAnAM dvAdaza nAmAni likhitAni|


nagaryyAH prAcIrasya mUlAni ca sarvvavidhamahArghamaNibhi rbhUSitAni| tESAM prathamaM bhittimUlaM sUryyakAntasya, dvitIyaM nIlasya, tRtIyaM tAmramaNEH, caturthaM marakatasya,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्