Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 2:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintu kAlAvasthAyAH pUrvvasmAd yat jnjAnam asmAkaM vibhavArtham IzvarENa nizcitya pracchannaM tannigUPham IzvarIyajnjAnaM prabhASAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 किन्तु कालावस्थायाः पूर्व्वस्माद् यत् ज्ञानम् अस्माकं विभवार्थम् ईश्वरेण निश्चित्य प्रच्छन्नं तन्निगूढम् ईश्वरीयज्ञानं प्रभाषामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্তু কালাৱস্থাযাঃ পূৰ্ৱ্ৱস্মাদ্ যৎ জ্ঞানম্ অস্মাকং ৱিভৱাৰ্থম্ ঈশ্ৱৰেণ নিশ্চিত্য প্ৰচ্ছন্নং তন্নিগূঢম্ ঈশ্ৱৰীযজ্ঞানং প্ৰভাষামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্তু কালাৱস্থাযাঃ পূর্ৱ্ৱস্মাদ্ যৎ জ্ঞানম্ অস্মাকং ৱিভৱার্থম্ ঈশ্ৱরেণ নিশ্চিত্য প্রচ্ছন্নং তন্নিগূঢম্ ঈশ্ৱরীযজ্ঞানং প্রভাষামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တု ကာလာဝသ္ထာယား ပူရွွသ္မာဒ် ယတ် ဇ္ဉာနမ် အသ္မာကံ ဝိဘဝါရ္ထမ် ဤၑွရေဏ နိၑ္စိတျ ပြစ္ဆန္နံ တန္နိဂူဎမ် ဤၑွရီယဇ္ဉာနံ ပြဘာၐာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 કિન્તુ કાલાવસ્થાયાઃ પૂર્વ્વસ્માદ્ યત્ જ્ઞાનમ્ અસ્માકં વિભવાર્થમ્ ઈશ્વરેણ નિશ્ચિત્ય પ્રચ્છન્નં તન્નિગૂઢમ્ ઈશ્વરીયજ્ઞાનં પ્રભાષામહે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 2:7
21 अन्तरसन्दर्भाः  

EtasminnEva samayE yIzuH punaruvAca, hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatO viduSazca lOkAn pratyEtAni na prakAzya bAlakAn prati prakAzitavAn, iti hEtOstvAM dhanyaM vadAmi|


EtEna dRSTAntIyEna vAkyEna vyAdAya vadanaM nijaM| ahaM prakAzayiSyAmi guptavAkyaM purAbhavaM| yadEtadvacanaM bhaviSyadvAdinA prOktamAsIt, tat siddhamabhavat|


hE bhrAtarO yuSmAkam AtmAbhimAnO yanna jAyatE tadarthaM mamEdRzI vAnjchA bhavati yUyaM EtannigUPhatattvam ajAnantO yanna tiSThatha; vastutO yAvatkAlaM sampUrNarUpENa bhinnadEzinAM saMgrahO na bhaviSyati tAvatkAlam aMzatvEna isrAyElIyalOkAnAm andhatA sthAsyati;


yata IzvarO bahubhrAtRNAM madhyE svaputraM jyESThaM karttum icchan yAn pUrvvaM lakSyIkRtavAn tAn tasya pratimUrtyAH sAdRzyaprAptyarthaM nyayuMkta|


aparanjca tEna yE niyuktAsta AhUtA api yE ca tEnAhUtAstE sapuNyIkRtAH, yE ca tEna sapuNyIkRtAstE vibhavayuktAH|


hE bhrAtarO yuSmatsamIpE mamAgamanakAlE'haM vaktRtAyA vidyAyA vA naipuNyEnEzvarasya sAkSyaM pracAritavAn tannahi;


vayaM yat tasya samakSaM prEmnA pavitrA niSkalagkAzca bhavAmastadarthaM sa jagataH sRSTE pUrvvaM tEnAsmAn abhirOcitavAn, nijAbhilaSitAnurOdhAcca


yata Izvarasya nAnArUpaM jnjAnaM yat sAmprataM samityA svargE prAdhAnyaparAkramayuktAnAM dUtAnAM nikaTE prakAzyatE tadarthaM sa yIzunA khrISTEna sarvvANi sRSTavAn|


sO'smAn paritrANapAtrANi kRtavAn pavitrENAhvAnEnAhUtavAMzca; asmatkarmmahEtunEti nahi svIyanirUpANasya prasAdasya ca kRtE tat kRtavAn| sa prasAdaH sRSTEH pUrvvakAlE khrISTEna yIzunAsmabhyam adAyi,


sa Etasmin zESakAlE nijaputrENAsmabhyaM kathitavAn| sa taM putraM sarvvAdhikAriNaM kRtavAn tEnaiva ca sarvvajaganti sRSTavAn|


aparam Izvarasya vAkyEna jagantyasRjyanta, dRSTavastUni ca pratyakSavastubhyO nOdapadyantaitad vayaM vizvAsEna budhyAmahE|


vizESatastESAmantarvvAsI yaH khrISTasyAtmA khrISTE varttiSyamANAni duHkhAni tadanugAmiprabhAvanjca pUrvvaM prAkAzayat tEna kaH kIdRzO vA samayO niradizyataitasyAnusandhAnaM kRtavantaH|


khrISTasya klEzAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyEdaM vadAmi|


kSaNikaduHkhabhOgAt param asmabhyaM khrISTEna yIzunA svakIyAnantagauravadAnArthaM yO'smAn AhUtavAn sa sarvvAnugrAhIzvaraH svayaM yuSmAn siddhAn sthirAn sabalAn nizcalAMzca karOtu|


jIvanArtham Izvarabhaktyarthanjca yadyad AvazyakaM tat sarvvaM gauravasadguNAbhyAm asmadAhvAnakAriNastattvajnjAnadvArA tasyEzvarIyazaktirasmabhyaM dattavatI|


tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्