Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 hE bhrAtaraH, ahaM yuSmAn idam abhiyAcE stiphAnasya parijanA AkhAyAdEzasya prathamajAtaphalasvarUpAH, pavitralOkAnAM paricaryyAyai ca ta AtmanO nyavEdayan iti yuSmAbhi rjnjAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 हे भ्रातरः, अहं युष्मान् इदम् अभियाचे स्तिफानस्य परिजना आखायादेशस्य प्रथमजातफलस्वरूपाः, पवित्रलोकानां परिचर्य्यायै च त आत्मनो न्यवेदयन् इति युष्माभि र्ज्ञायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 হে ভ্ৰাতৰঃ, অহং যুষ্মান্ ইদম্ অভিযাচে স্তিফানস্য পৰিজনা আখাযাদেশস্য প্ৰথমজাতফলস্ৱৰূপাঃ, পৱিত্ৰলোকানাং পৰিচৰ্য্যাযৈ চ ত আত্মনো ন্যৱেদযন্ ইতি যুষ্মাভি ৰ্জ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 হে ভ্রাতরঃ, অহং যুষ্মান্ ইদম্ অভিযাচে স্তিফানস্য পরিজনা আখাযাদেশস্য প্রথমজাতফলস্ৱরূপাঃ, পৱিত্রলোকানাং পরিচর্য্যাযৈ চ ত আত্মনো ন্যৱেদযন্ ইতি যুষ্মাভি র্জ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဟေ ဘြာတရး, အဟံ ယုၐ္မာန် ဣဒမ် အဘိယာစေ သ္တိဖာနသျ ပရိဇနာ အာခါယာဒေၑသျ ပြထမဇာတဖလသွရူပါး, ပဝိတြလောကာနာံ ပရိစရျျာယဲ စ တ အာတ္မနော နျဝေဒယန် ဣတိ ယုၐ္မာဘိ ရ္ဇ္ဉာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 હે ભ્રાતરઃ, અહં યુષ્માન્ ઇદમ્ અભિયાચે સ્તિફાનસ્ય પરિજના આખાયાદેશસ્ય પ્રથમજાતફલસ્વરૂપાઃ, પવિત્રલોકાનાં પરિચર્ય્યાયૈ ચ ત આત્મનો ન્યવેદયન્ ઇતિ યુષ્માભિ ર્જ્ઞાયતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:15
18 अन्तरसन्दर्भाः  

gAlliyanAmA kazcid AkhAyAdEzasya prAPvivAkaH samabhavat, tatO yihUdIyA EkavAkyAH santaH paulam Akramya vicArasthAnaM nItvA


pavitrANAM dInatAM dUrIkurudhvam atithisEvAyAm anurajyadhvam|


kintu sAmprataM pavitralOkAnAM sEvanAya yirUzAlamnagaraM vrajAmi|


yihUdAdEzasthAnAm avizvAsilOkAnAM karEbhyO yadahaM rakSAM labhEya madIyaitEna sEvanakarmmaNA ca yad yirUzAlamasthAH pavitralOkAstuSyEyuH,


yUyaM tAM prabhumAzritAM vijnjAya tasyA AtithyaM pavitralOkArhaM kurudhvaM, yuSmattastasyA ya upakArO bhavituM zaknOti taM kurudhvaM, yasmAt tayA bahUnAM mama cOpakAraH kRtaH|


aparanjca tayO rgRhE sthitAn dharmmasamAjalOkAn mama namaskAraM jnjApayadhvaM| tadvat AziyAdEzE khrISTasya pakSE prathamajAtaphalasvarUpO ya ipEnitanAmA mama priyabandhustamapi mama namaskAraM jnjApayadhvaM|


aparaM stiphAnasya parijanA mayA majjitAstadanyaH kazcid yanmayA majjitastadahaM na vEdmi|


pavitralOkAnAM kRtE yO'rthasaMgrahastamadhi gAlAtIyadEzasya samAjA mayA yad AdiSTAstad yuSmAbhirapi kriyatAM|


stiphAnaH pharttUnAta AkhAyikazca yad atrAgaman tEnAham AnandAmi yatO yuSmAbhiryat nyUnitaM tat taiH sampUritaM|


vayanjca yat pavitralOkEbhyastESAM dAnam upakArArthakam aMzananjca gRhlAmastad bahununayEnAsmAn prArthitavantaH|


pavitralOkAnAm upakArArthakasEvAmadhi yuSmAn prati mama likhanaM niSprayOjanaM|


sA yat zizupOSaNEnAtithisEvanEna pavitralOkAnAM caraNaprakSAlanEna kliSTAnAm upakArENa sarvvavidhasatkarmmAcaraNEna ca satkarmmakaraNAt sukhyAtiprAptA bhavEt tadapyAvazyakaM|


hE bhrAtaH, tvayA pavitralOkAnAM prANa ApyAyitA abhavan EtasmAt tava prEmnAsmAkaM mahAn AnandaH sAntvanA ca jAtaH|


yatO yuSmAbhiH pavitralOkAnAM ya upakArO 'kAri kriyatE ca tEnEzvarasya nAmnE prakAzitaM prEma zramanjca vismarttum IzvarO'nyAyakArI na bhavati|


yEna yO varO labdhastEnaiva sa param upakarOtR, itthaM yUyam Izvarasya bahuvidhaprasAdasyOttamA bhANPAgArAdhipA bhavata|


imE yOSitAM saggEna na kalagkitA yatastE 'maithunA mESazAvakO yat kimapi sthAnaM gacchEt tatsarvvasmin sthAnE tam anugacchanti yatastE manuSyANAM madhyataH prathamaphalAnIvEzvarasya mESazAvakasya ca kRtE parikrItAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्