Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 ApalluM bhrAtaramadhyahaM nivEdayAmi bhrAtRbhiH sAkaM sO'pi yad yuSmAkaM samIpaM vrajEt tadarthaM mayA sa punaH punaryAcitaH kintvidAnIM gamanaM sarvvathA tasmai nArOcata, itaHparaM susamayaM prApya sa gamiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 आपल्लुं भ्रातरमध्यहं निवेदयामि भ्रातृभिः साकं सोऽपि यद् युष्माकं समीपं व्रजेत् तदर्थं मया स पुनः पुनर्याचितः किन्त्विदानीं गमनं सर्व्वथा तस्मै नारोचत, इतःपरं सुसमयं प्राप्य स गमिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 আপল্লুং ভ্ৰাতৰমধ্যহং নিৱেদযামি ভ্ৰাতৃভিঃ সাকং সোঽপি যদ্ যুষ্মাকং সমীপং ৱ্ৰজেৎ তদৰ্থং মযা স পুনঃ পুনৰ্যাচিতঃ কিন্ত্ৱিদানীং গমনং সৰ্ৱ্ৱথা তস্মৈ নাৰোচত, ইতঃপৰং সুসমযং প্ৰাপ্য স গমিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 আপল্লুং ভ্রাতরমধ্যহং নিৱেদযামি ভ্রাতৃভিঃ সাকং সোঽপি যদ্ যুষ্মাকং সমীপং ৱ্রজেৎ তদর্থং মযা স পুনঃ পুনর্যাচিতঃ কিন্ত্ৱিদানীং গমনং সর্ৱ্ৱথা তস্মৈ নারোচত, ইতঃপরং সুসমযং প্রাপ্য স গমিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အာပလ္လုံ ဘြာတရမဓျဟံ နိဝေဒယာမိ ဘြာတၖဘိး သာကံ သော'ပိ ယဒ် ယုၐ္မာကံ သမီပံ ဝြဇေတ် တဒရ္ထံ မယာ သ ပုနး ပုနရျာစိတး ကိန္တွိဒါနီံ ဂမနံ သရွွထာ တသ္မဲ နာရောစတ, ဣတးပရံ သုသမယံ ပြာပျ သ ဂမိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 આપલ્લું ભ્રાતરમધ્યહં નિવેદયામિ ભ્રાતૃભિઃ સાકં સોઽપિ યદ્ યુષ્માકં સમીપં વ્રજેત્ તદર્થં મયા સ પુનઃ પુનર્યાચિતઃ કિન્ત્વિદાનીં ગમનં સર્વ્વથા તસ્મૈ નારોચત, ઇતઃપરં સુસમયં પ્રાપ્ય સ ગમિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:12
12 अन्तरसन्दर्भाः  

kintu hErOd yadA svajanmadinE pradhAnalOkEbhyaH sEnAnIbhyazca gAlIlpradEzIyazrESThalOkEbhyazca rAtrau bhOjyamEkaM kRtavAn


tasminnEva samayE sikandariyAnagarE jAta ApallOnAmA zAstravit suvaktA yihUdIya EkO jana iphiSanagaram AgatavAn|


karinthanagara ApallasaH sthitikAlE paula uttarapradEzairAgacchan iphiSanagaram upasthitavAn| tatra katipayaziSyAn sAkSat prApya tAn apRcchat,


paulEna nyAyasya parimitabhOgasya caramavicArasya ca kathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi|


mamAbhiprEtamidaM yuSmAkaM kazcit kazcid vadati paulasya ziSyO'ham ApallOH ziSyO'haM kaiphAH ziSyO'haM khrISTasya ziSyO'hamiti ca|


paula vA ApallO rvA kaiphA vA jagad vA jIvanaM vA maraNaM vA varttamAnaM vA bhaviSyadvA sarvvANyEva yuSmAkaM,


paulaH kaH? ApallO rvA kaH? tau paricArakamAtrau tayOrEkaikasmai ca prabhu ryAdRk phalamadadAt tadvat tayOrdvArA yUyaM vizvAsinO jAtAH|


vyavasthApakaH sInA ApalluzcaitayOH kasyApyabhAvO yanna bhavEt tadarthaM tau yatnEna tvayA visRjyEtAM|


kintvasmAkaM trAturIzvarasya yA dayA marttyAnAM prati ca yA prItistasyAH prAdurbhAvE jAtE


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्