Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 timathi ryadi yuSmAkaM samIpam AgacchEt tarhi yEna nirbhayaM yuSmanmadhyE varttEta tatra yuSmAbhi rmanO nidhIyatAM yasmAd ahaM yAdRk sO'pi tAdRk prabhOH karmmaNE yatatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तिमथि र्यदि युष्माकं समीपम् आगच्छेत् तर्हि येन निर्भयं युष्मन्मध्ये वर्त्तेत तत्र युष्माभि र्मनो निधीयतां यस्माद् अहं यादृक् सोऽपि तादृक् प्रभोः कर्म्मणे यतते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তিমথি ৰ্যদি যুষ্মাকং সমীপম্ আগচ্ছেৎ তৰ্হি যেন নিৰ্ভযং যুষ্মন্মধ্যে ৱৰ্ত্তেত তত্ৰ যুষ্মাভি ৰ্মনো নিধীযতাং যস্মাদ্ অহং যাদৃক্ সোঽপি তাদৃক্ প্ৰভোঃ কৰ্ম্মণে যততে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তিমথি র্যদি যুষ্মাকং সমীপম্ আগচ্ছেৎ তর্হি যেন নির্ভযং যুষ্মন্মধ্যে ৱর্ত্তেত তত্র যুষ্মাভি র্মনো নিধীযতাং যস্মাদ্ অহং যাদৃক্ সোঽপি তাদৃক্ প্রভোঃ কর্ম্মণে যততে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တိမထိ ရျဒိ ယုၐ္မာကံ သမီပမ် အာဂစ္ဆေတ် တရှိ ယေန နိရ္ဘယံ ယုၐ္မန္မဓျေ ဝရ္တ္တေတ တတြ ယုၐ္မာဘိ ရ္မနော နိဓီယတာံ ယသ္မာဒ် အဟံ ယာဒၖက် သော'ပိ တာဒၖက် ပြဘေား ကရ္မ္မဏေ ယတတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તિમથિ ર્યદિ યુષ્માકં સમીપમ્ આગચ્છેત્ તર્હિ યેન નિર્ભયં યુષ્મન્મધ્યે વર્ત્તેત તત્ર યુષ્માભિ ર્મનો નિધીયતાં યસ્માદ્ અહં યાદૃક્ સોઽપિ તાદૃક્ પ્રભોઃ કર્મ્મણે યતતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:10
11 अन्तरसन्दर्भाः  

paulO darbbIlustrAnagarayOrupasthitObhavat tatra tImathiyanAmA ziSya Eka AsIt; sa vizvAsinyA yihUdIyAyA yOSitO garbbhajAtaH kintu tasya pitAnyadEzIyalOkaH|


svAnugatalOkAnAM tImathiyErAstau dvau janau mAkidaniyAdEzaM prati prahitya svayam AziyAdEzE katipayadinAni sthitavAn|


mama sahakArI tImathiyO mama jnjAtayO lUkiyO yAsOn sOsipAtrazcEmE yuSmAn namaskurvvantE|


atO hE mama priyabhrAtaraH; yUyaM susthirA nizcalAzca bhavata prabhOH sEvAyAM yuSmAkaM parizramO niSphalO na bhaviSyatIti jnjAtvA prabhOH kAryyE sadA tatparA bhavata|


kO'pi taM pratyanAdaraM na karOtu kintu sa mamAntikaM yad AgantuM zaknuyAt tadarthaM yuSmAbhiH sakuzalaM prESyatAM| bhrAtRbhiH sArddhamahaM taM pratIkSE|


ityarthaM sarvvESu dharmmasamAjESu sarvvatra khrISTadharmmayOgyA yE vidhayO mayOpadizyantE tAn yO yuSmAn smArayiSyatyEvambhUtaM prabhOH kRtE priyaM vizvAsinanjca madIyatanayaM tImathiyaM yuSmAkaM samIpaM prESitavAnahaM|


IzvarasyEcchayA yIzukhrISTasya prEritaH paulastimathirbhrAtA ca dvAvEtau karinthanagarasthAyai IzvarIyasamitaya AkhAyAdEzasthEbhyaH sarvvEbhyaH pavitralOkEbhyazca patraM likhataH|


tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|


svabhrAtaraM khrISTasya susaMvAdE sahakAriNanjcEzvarasya paricArakaM tImathiyaM yuSmatsamIpam aprESayaM|


EtadarthaM yUyam asmattO yAdRzam AdEzaM prAptavantastAdRzaM nirvirOdhAcAraM karttuM svasvakarmmaNi manAMmi nidhAtuM nijakaraizca kAryyaM sAdhayituM yatadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्