Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:57 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

57 Izvarazca dhanyO bhavatu yataH sO'smAkaM prabhunA yIzukhrISTEnAsmAn jayayuktAn vidhApayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

57 ईश्वरश्च धन्यो भवतु यतः सोऽस्माकं प्रभुना यीशुख्रीष्टेनास्मान् जययुक्तान् विधापयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

57 ঈশ্ৱৰশ্চ ধন্যো ভৱতু যতঃ সোঽস্মাকং প্ৰভুনা যীশুখ্ৰীষ্টেনাস্মান্ জযযুক্তান্ ৱিধাপযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

57 ঈশ্ৱরশ্চ ধন্যো ভৱতু যতঃ সোঽস্মাকং প্রভুনা যীশুখ্রীষ্টেনাস্মান্ জযযুক্তান্ ৱিধাপযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

57 ဤၑွရၑ္စ ဓနျော ဘဝတု ယတး သော'သ္မာကံ ပြဘုနာ ယီၑုခြီၐ္ဋေနာသ္မာန် ဇယယုက္တာန် ဝိဓာပယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

57 ઈશ્વરશ્ચ ધન્યો ભવતુ યતઃ સોઽસ્માકં પ્રભુના યીશુખ્રીષ્ટેનાસ્માન્ જયયુક્તાન્ વિધાપયતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:57
18 अन्तरसन्दर्भाः  

yathA mayA yuSmAkaM zAnti rjAyatE tadartham EtAH kathA yuSmabhyam acakathaM; asmin jagati yuSmAkaM klEzO ghaTiSyatE kintvakSObhA bhavata yatO mayA jagajjitaM|


iti vyAhRtya paulaM pUpaM gRhItvEzvaraM dhanyaM bhASamANastaM bhaMktvA bhOktum ArabdhavAn|


asmAkaM prabhuNA yIzukhrISTEna nistArayitAram IzvaraM dhanyaM vadAmi| ataEva zarIrENa pApavyavasthAyA manasA tu IzvaravyavasthAyAH sEvanaM karOmi|


aparaM yO'smAsu prIyatE tEnaitAsu vipatsu vayaM samyag vijayAmahE|


EtadarthamasmatkRtE prArthanayA vayaM yuSmAbhirupakarttavyAstathA kRtE bahubhi ryAcitO yO'nugrahO'smAsu varttiSyatE tatkRtE bahubhirIzvarasya dhanyavAdO'pi kAriSyatE|


ya IzvaraH sarvvadA khrISTEnAsmAn jayinaH karOti sarvvatra cAsmAbhistadIyajnjAnasya gandhaM prakAzayati sa dhanyaH|


sarvvadA sarvvaviSayE'smatprabhO yIzOH khrISTasya nAmnA tAtam IzvaraM dhanyaM vadata|


tESAm apatyAnAM rudhirapalalaviziSTatvAt sO'pi tadvat tadviziSTO'bhUt tasyAbhiprAyO'yaM yat sa mRtyubalAdhikAriNaM zayatAnaM mRtyunA balahInaM kuryyAt


mESavatsasya raktEna svasAkSyavacanEna ca| tE tu nirjitavantastaM na ca snEham akurvvata| prANOSvapi svakIyESu maraNasyaiva sagkaTE|


tESAM nEtrEbhyazcAzrUNi sarvvANIzvarENa pramArkSyantE mRtyurapi puna rna bhaviSyati zOkavilApaklEzA api puna rna bhaviSyanti, yataH prathamAni sarvvANi vyatItini|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्