Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:52 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 sarvvairasmAbhi rmahAnidrA na gamiSyatE kintvantimadinE tUryyAM vAditAyAm Ekasmin vipalE nimiSaikamadhyE sarvvai rUpAntaraM gamiSyatE, yatastUrI vAdiSyatE, mRtalOkAzcAkSayIbhUtA utthAsyanti vayanjca rUpAntaraM gamiSyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

52 सर्व्वैरस्माभि र्महानिद्रा न गमिष्यते किन्त्वन्तिमदिने तूर्य्यां वादितायाम् एकस्मिन् विपले निमिषैकमध्ये सर्व्वै रूपान्तरं गमिष्यते, यतस्तूरी वादिष्यते, मृतलोकाश्चाक्षयीभूता उत्थास्यन्ति वयञ्च रूपान्तरं गमिष्यामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 সৰ্ৱ্ৱৈৰস্মাভি ৰ্মহানিদ্ৰা ন গমিষ্যতে কিন্ত্ৱন্তিমদিনে তূৰ্য্যাং ৱাদিতাযাম্ একস্মিন্ ৱিপলে নিমিষৈকমধ্যে সৰ্ৱ্ৱৈ ৰূপান্তৰং গমিষ্যতে, যতস্তূৰী ৱাদিষ্যতে, মৃতলোকাশ্চাক্ষযীভূতা উত্থাস্যন্তি ৱযঞ্চ ৰূপান্তৰং গমিষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 সর্ৱ্ৱৈরস্মাভি র্মহানিদ্রা ন গমিষ্যতে কিন্ত্ৱন্তিমদিনে তূর্য্যাং ৱাদিতাযাম্ একস্মিন্ ৱিপলে নিমিষৈকমধ্যে সর্ৱ্ৱৈ রূপান্তরং গমিষ্যতে, যতস্তূরী ৱাদিষ্যতে, মৃতলোকাশ্চাক্ষযীভূতা উত্থাস্যন্তি ৱযঞ্চ রূপান্তরং গমিষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 သရွွဲရသ္မာဘိ ရ္မဟာနိဒြာ န ဂမိၐျတေ ကိန္တွန္တိမဒိနေ တူရျျာံ ဝါဒိတာယာမ် ဧကသ္မိန် ဝိပလေ နိမိၐဲကမဓျေ သရွွဲ ရူပါန္တရံ ဂမိၐျတေ, ယတသ္တူရီ ဝါဒိၐျတေ, မၖတလောကာၑ္စာက္ၐယီဘူတာ ဥတ္ထာသျန္တိ ဝယဉ္စ ရူပါန္တရံ ဂမိၐျာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

52 સર્વ્વૈરસ્માભિ ર્મહાનિદ્રા ન ગમિષ્યતે કિન્ત્વન્તિમદિને તૂર્ય્યાં વાદિતાયામ્ એકસ્મિન્ વિપલે નિમિષૈકમધ્યે સર્વ્વૈ રૂપાન્તરં ગમિષ્યતે, યતસ્તૂરી વાદિષ્યતે, મૃતલોકાશ્ચાક્ષયીભૂતા ઉત્થાસ્યન્તિ વયઞ્ચ રૂપાન્તરં ગમિષ્યામઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:52
24 अन्तरसन्दर्भाः  

tadAnIM sa mahAzabdAyamAnatUryyA vAdakAn nijadUtAn prahESyati, tE vyOmna EkasImAtO'parasImAM yAvat caturdizastasya manOnItajanAn AnIya mElayiSyanti|


ahaM yuSmAnatiyathArthaM vadAmi yadA mRtA Izvaraputrasya ninAdaM zrOSyanti yE ca zrOSyanti tE sajIvA bhaviSyanti samaya EtAdRza AyAti varam idAnImapyupatiSThati|


EtadarthE yUyam AzcaryyaM na manyadhvaM yatO yasmin samayE tasya ninAdaM zrutvA zmazAnasthAH sarvvE bahirAgamiSyanti samaya EtAdRza upasthAsyati|


kintvEkaikEna janEna nijE nijE paryyAya utthAtavyaM prathamataH prathamajAtaphalasvarUpEna khrISTEna, dvitIyatastasyAgamanasamayE khrISTasya lOkaiH|


tatra likhitamAstE yathA, ‘AdipuruSa Adam jIvatprANI babhUva,` kintvantima Adam (khrISTO) jIvanadAyaka AtmA babhUva|


hE bhrAtaraH, yuSmAn prati vyAharAmi, Izvarasya rAjyE raktamAMsayOradhikArO bhavituM na zaknOti, akSayatvE ca kSayasyAdhikArO na bhaviSyati|


yatO'haM prabhO rvAkyEna yuSmAn idaM jnjApayAmi; asmAkaM madhyE yE janAH prabhOrAgamanaM yAvat jIvantO'vazEkSyantE tE mahAnidritAnAm agragAminOna na bhaviSyanti;


kintu kSapAyAM caura iva prabhO rdinam AgamiSyati tasmin mahAzabdEna gaganamaNPalaM lOpsyatE mUlavastUni ca tApEna galiSyantE pRthivI tanmadhyasthitAni karmmANi ca dhakSyantE|


tadA nirIkSamANEna mayAkAzamadhyEnAbhipatata Ekasya dUtasya ravaH zrutaH sa uccai rgadati, aparai ryaistribhi rdUtaistUryyO vAditavyAstESAm avaziSTatUrIdhvanitaH pRthivInivAsinAM santApaH santApaH santApazca sambhaviSyati|


aparam aham IzvarasyAntikE tiSThataH saptadUtAn apazyaM tEbhyaH saptatUryyO'dIyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्