Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 yat zarIram upyatE tat prANAnAM sadma, yacca zarIram utthAsyati tad AtmanaH sadma| prANasadmasvarUpaM zarIraM vidyatE, AtmasadmasvarUpamapi zarIraM vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 यत् शरीरम् उप्यते तत् प्राणानां सद्म, यच्च शरीरम् उत्थास्यति तद् आत्मनः सद्म। प्राणसद्मस्वरूपं शरीरं विद्यते, आत्मसद्मस्वरूपमपि शरीरं विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 যৎ শৰীৰম্ উপ্যতে তৎ প্ৰাণানাং সদ্ম, যচ্চ শৰীৰম্ উত্থাস্যতি তদ্ আত্মনঃ সদ্ম| প্ৰাণসদ্মস্ৱৰূপং শৰীৰং ৱিদ্যতে, আত্মসদ্মস্ৱৰূপমপি শৰীৰং ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 যৎ শরীরম্ উপ্যতে তৎ প্রাণানাং সদ্ম, যচ্চ শরীরম্ উত্থাস্যতি তদ্ আত্মনঃ সদ্ম| প্রাণসদ্মস্ৱরূপং শরীরং ৱিদ্যতে, আত্মসদ্মস্ৱরূপমপি শরীরং ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ယတ် ၑရီရမ် ဥပျတေ တတ် ပြာဏာနာံ သဒ္မ, ယစ္စ ၑရီရမ် ဥတ္ထာသျတိ တဒ် အာတ္မနး သဒ္မ၊ ပြာဏသဒ္မသွရူပံ ၑရီရံ ဝိဒျတေ, အာတ္မသဒ္မသွရူပမပိ ၑရီရံ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

44 યત્ શરીરમ્ ઉપ્યતે તત્ પ્રાણાનાં સદ્મ, યચ્ચ શરીરમ્ ઉત્થાસ્યતિ તદ્ આત્મનઃ સદ્મ| પ્રાણસદ્મસ્વરૂપં શરીરં વિદ્યતે, આત્મસદ્મસ્વરૂપમપિ શરીરં વિદ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:44
5 अन्तरसन्दर्भाः  

tadA tayO rdRSTau prasannAyAM taM pratyabhijnjatuH kintu sa tayOH sAkSAdantardadhE|


tataH paraM saptAhasya prathamadinasya sandhyAsamayE ziSyA Ekatra militvA yihUdIyEbhyO bhiyA dvAraruddham akurvvan, Etasmin kAlE yIzustESAM madhyasthAnE tiSThan akathayad yuSmAkaM kalyANaM bhUyAt|


aparam aSTamE'hni gatE sati thOmAsahitaH ziSyagaNa Ekatra militvA dvAraM ruddhvAbhyantara AsIt, Etarhi yIzustESAM madhyasthAnE tiSThan akathayat, yuSmAkaM kuzalaM bhUyAt|


hE bhrAtaraH, yuSmAn prati vyAharAmi, Izvarasya rAjyE raktamAMsayOradhikArO bhavituM na zaknOti, akSayatvE ca kSayasyAdhikArO na bhaviSyati|


prANI manuSya IzvarIyAtmanaH zikSAM na gRhlAti yata AtmikavicArENa sA vicAryyEti hEtOH sa tAM pralApamiva manyatE bOddhunjca na zaknOti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्