Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 sarvvESu tasya vazIbhUtESu sarvvANi yEna putrasya vazIkRtAni svayaM putrO'pi tasya vazIbhUtO bhaviSyati tata IzvaraH sarvvESu sarvva Eva bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 सर्व्वेषु तस्य वशीभूतेषु सर्व्वाणि येन पुत्रस्य वशीकृतानि स्वयं पुत्रोऽपि तस्य वशीभूतो भविष्यति तत ईश्वरः सर्व्वेषु सर्व्व एव भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 সৰ্ৱ্ৱেষু তস্য ৱশীভূতেষু সৰ্ৱ্ৱাণি যেন পুত্ৰস্য ৱশীকৃতানি স্ৱযং পুত্ৰোঽপি তস্য ৱশীভূতো ভৱিষ্যতি তত ঈশ্ৱৰঃ সৰ্ৱ্ৱেষু সৰ্ৱ্ৱ এৱ ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 সর্ৱ্ৱেষু তস্য ৱশীভূতেষু সর্ৱ্ৱাণি যেন পুত্রস্য ৱশীকৃতানি স্ৱযং পুত্রোঽপি তস্য ৱশীভূতো ভৱিষ্যতি তত ঈশ্ৱরঃ সর্ৱ্ৱেষু সর্ৱ্ৱ এৱ ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 သရွွေၐု တသျ ဝၑီဘူတေၐု သရွွာဏိ ယေန ပုတြသျ ဝၑီကၖတာနိ သွယံ ပုတြော'ပိ တသျ ဝၑီဘူတော ဘဝိၐျတိ တတ ဤၑွရး သရွွေၐု သရွွ ဧဝ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 સર્વ્વેષુ તસ્ય વશીભૂતેષુ સર્વ્વાણિ યેન પુત્રસ્ય વશીકૃતાનિ સ્વયં પુત્રોઽપિ તસ્ય વશીભૂતો ભવિષ્યતિ તત ઈશ્વરઃ સર્વ્વેષુ સર્વ્વ એવ ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:28
18 अन्तरसन्दर्भाः  

ahaM gatvA punarapi yuSmAkaM samIpam AgamiSyAmi mayOktaM vAkyamidaM yUyam azrauSTa; yadi mayyaprESyadhvaM tarhyahaM pituH samIpaM gacchAmi mamAsyAM kathAyAM yUyam ahlAdiSyadhvaM yatO mama pitA mattOpi mahAn|


Ekaikasya puruSasyOttamAggasvarUpaH khrISTaH, yOSitazcOttamAggasvarUpaH pumAn, khrISTasya cOttamAggasvarUpa IzvaraH|


aparaM parEtalOkAnAM vinimayEna yE majjyantE taiH kiM lapsyatE? yESAM parEtalOkAnAm utthitiH kEnApi prakArENa na bhaviSyati tESAM vinimayEna kutO majjanamapi tairaggIkriyatE?


sarvvESAm uparyyupari niyuktavAMzca saiva zaktirasmAsvapi tEna prakAzyatE|


sa ca yayA zaktyA sarvvANyEva svasya vazIkarttuM pArayati tayAsmAkam adhamaM zarIraM rUpAntarIkRtya svakIyatEjOmayazarIrasya samAkAraM kariSyati|


tEna ca yihUdibhinnajAtIyayOzchinnatvagacchinnatvacO rmlEcchaskuthIyayO rdAsamuktayOzca kO'pi vizESO nAsti kintu sarvvESu sarvvaH khrISTa EvAstE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्