Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yuSmAkaM sarvvESAM parabhASAbhASaNam icchAmyahaM kintvIzvarIyAdEzakathanam adhikamapIcchAmi| yataH samitE rniSThAyai yEna svavAkyAnAm arthO na kriyatE tasmAt parabhASAvAdita IzvarIyAdEzavAdI zrEyAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 युष्माकं सर्व्वेषां परभाषाभाषणम् इच्छाम्यहं किन्त्वीश्वरीयादेशकथनम् अधिकमपीच्छामि। यतः समिते र्निष्ठायै येन स्ववाक्यानाम् अर्थो न क्रियते तस्मात् परभाषावादित ईश्वरीयादेशवादी श्रेयान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যুষ্মাকং সৰ্ৱ্ৱেষাং পৰভাষাভাষণম্ ইচ্ছাম্যহং কিন্ত্ৱীশ্ৱৰীযাদেশকথনম্ অধিকমপীচ্ছামি| যতঃ সমিতে ৰ্নিষ্ঠাযৈ যেন স্ৱৱাক্যানাম্ অৰ্থো ন ক্ৰিযতে তস্মাৎ পৰভাষাৱাদিত ঈশ্ৱৰীযাদেশৱাদী শ্ৰেযান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যুষ্মাকং সর্ৱ্ৱেষাং পরভাষাভাষণম্ ইচ্ছাম্যহং কিন্ত্ৱীশ্ৱরীযাদেশকথনম্ অধিকমপীচ্ছামি| যতঃ সমিতে র্নিষ্ঠাযৈ যেন স্ৱৱাক্যানাম্ অর্থো ন ক্রিযতে তস্মাৎ পরভাষাৱাদিত ঈশ্ৱরীযাদেশৱাদী শ্রেযান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယုၐ္မာကံ သရွွေၐာံ ပရဘာၐာဘာၐဏမ် ဣစ္ဆာမျဟံ ကိန္တွီၑွရီယာဒေၑကထနမ် အဓိကမပီစ္ဆာမိ၊ ယတး သမိတေ ရ္နိၐ္ဌာယဲ ယေန သွဝါကျာနာမ် အရ္ထော န ကြိယတေ တသ္မာတ် ပရဘာၐာဝါဒိတ ဤၑွရီယာဒေၑဝါဒီ ၑြေယာန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 યુષ્માકં સર્વ્વેષાં પરભાષાભાષણમ્ ઇચ્છામ્યહં કિન્ત્વીશ્વરીયાદેશકથનમ્ અધિકમપીચ્છામિ| યતઃ સમિતે ર્નિષ્ઠાયૈ યેન સ્વવાક્યાનામ્ અર્થો ન ક્રિયતે તસ્માત્ પરભાષાવાદિત ઈશ્વરીયાદેશવાદી શ્રેયાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:5
13 अन्तरसन्दर्भाः  

kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti|


ataEva yEnAsmAkaM sarvvESAM parasparam aikyaM niSThA ca jAyatE tadEvAsmAbhi ryatitavyaM|


anyasmai duHsAdhyasAdhanazaktiranyasmai cEzvarIyAdEzaH, anyasmai cAtimAnuSikasyAdEzasya vicArasAmarthyam, anyasmai parabhASAbhASaNazaktiranyasmai ca bhASArthabhASaNasAmaryaM dIyatE|


martyasvargIyANAM bhASA bhASamANO'haM yadi prEmahInO bhavEyaM tarhi vAdakatAlasvarUpO ninAdakAribhErIsvarUpazca bhavAmi|


prEma cirasahiSNu hitaiSi ca, prEma nirdvESam azaThaM nirgarvvanjca|


yUyaM prEmAcaraNE prayatadhvam AtmikAn dAyAnapi vizESata IzvarIyAdEzakathanasAmarthyaM prAptuM cESTadhvaM|


tvaM samyag IzvaraM dhanyaM vadasIti satyaM tathApi tatra parasya niSThA na bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्