Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 aparanjca yuSmAkaM vanitAH samitiSu tUSNImbhUtAstiSThantu yataH zAstralikhitEna vidhinA tAH kathApracAraNAt nivAritAstAbhi rnighrAbhi rbhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 अपरञ्च युष्माकं वनिताः समितिषु तूष्णीम्भूतास्तिष्ठन्तु यतः शास्त्रलिखितेन विधिना ताः कथाप्रचारणात् निवारितास्ताभि र्निघ्राभि र्भवितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 অপৰঞ্চ যুষ্মাকং ৱনিতাঃ সমিতিষু তূষ্ণীম্ভূতাস্তিষ্ঠন্তু যতঃ শাস্ত্ৰলিখিতেন ৱিধিনা তাঃ কথাপ্ৰচাৰণাৎ নিৱাৰিতাস্তাভি ৰ্নিঘ্ৰাভি ৰ্ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 অপরঞ্চ যুষ্মাকং ৱনিতাঃ সমিতিষু তূষ্ণীম্ভূতাস্তিষ্ঠন্তু যতঃ শাস্ত্রলিখিতেন ৱিধিনা তাঃ কথাপ্রচারণাৎ নিৱারিতাস্তাভি র্নিঘ্রাভি র্ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 အပရဉ္စ ယုၐ္မာကံ ဝနိတား သမိတိၐု တူၐ္ဏီမ္ဘူတာသ္တိၐ္ဌန္တု ယတး ၑာသ္တြလိခိတေန ဝိဓိနာ တား ကထာပြစာရဏာတ် နိဝါရိတာသ္တာဘိ ရ္နိဃြာဘိ ရ္ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 અપરઞ્ચ યુષ્માકં વનિતાઃ સમિતિષુ તૂષ્ણીમ્ભૂતાસ્તિષ્ઠન્તુ યતઃ શાસ્ત્રલિખિતેન વિધિના તાઃ કથાપ્રચારણાત્ નિવારિતાસ્તાભિ ર્નિઘ્રાભિ ર્ભવિતવ્યં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:34
15 अन्तरसन्दर्भाः  

yuSmAbhirEvaitad vivicyatAM, anAvRtayA yOSitA prArthanaM kiM sudRzyaM bhavEt?


Ekaikasya puruSasyOttamAggasvarUpaH khrISTaH, yOSitazcOttamAggasvarUpaH pumAn, khrISTasya cOttamAggasvarUpa IzvaraH|


anAcchAditOttamAggayA yayA yOSitA ca prArthanA kriyata IzvarIyavANI kathyatE vA tayApi svIyOttamAggam avajnjAyatE yataH sA muNPitaziraHsadRzA|


zAstra idaM likhitamAstE, yathA, ityavOcat parEzO'ham AbhASiSya imAn janAn| bhASAbhiH parakIyAbhi rvaktraizca paradEzibhiH| tathA mayA kRtE'pImE na grahISyanti madvacaH||


atastA yadi kimapi jijnjAsantE tarhi gEhESu patIn pRcchantu yataH samitimadhyE yOSitAM kathAkathanaM nindanIyaM|


ataEva yuSmAkam EkaikO jana Atmavat svayOSiti prIyatAM bhAryyApi svAminaM samAdarttuM yatatAM|


hE yOSitaH, yUyaM svAminAM vazyA bhavata yatastadEva prabhavE rOcatE|


vinItiM zucitvaM gRhiNItvaM saujanyaM svAminighnanjcAdizEyustathA tvayA kathyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्