Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 sarvvE yat zikSAM sAntvanAnjca labhantE tadarthaM yUyaM sarvvE paryyAyENEzvarIyAdEzaM kathayituM zaknutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 सर्व्वे यत् शिक्षां सान्त्वनाञ्च लभन्ते तदर्थं यूयं सर्व्वे पर्य्यायेणेश्वरीयादेशं कथयितुं शक्नुथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 সৰ্ৱ্ৱে যৎ শিক্ষাং সান্ত্ৱনাঞ্চ লভন্তে তদৰ্থং যূযং সৰ্ৱ্ৱে পৰ্য্যাযেণেশ্ৱৰীযাদেশং কথযিতুং শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 সর্ৱ্ৱে যৎ শিক্ষাং সান্ত্ৱনাঞ্চ লভন্তে তদর্থং যূযং সর্ৱ্ৱে পর্য্যাযেণেশ্ৱরীযাদেশং কথযিতুং শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 သရွွေ ယတ် ၑိက္ၐာံ သာန္တွနာဉ္စ လဘန္တေ တဒရ္ထံ ယူယံ သရွွေ ပရျျာယေဏေၑွရီယာဒေၑံ ကထယိတုံ ၑက္နုထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 સર્વ્વે યત્ શિક્ષાં સાન્ત્વનાઞ્ચ લભન્તે તદર્થં યૂયં સર્વ્વે પર્ય્યાયેણેશ્વરીયાદેશં કથયિતું શક્નુથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:31
17 अन्तरसन्दर्भाः  

yuSmAkaM sthairyyakaraNArthaM yuSmabhyaM kinjcitparamArthadAnadAnAya yuSmAn sAkSAt karttuM madIyA vAnjchA|


tathApi samitau parOpadEzArthaM mayA kathitAni panjca vAkyAni varaM na ca lakSaM parabhASIyAni vAkyAni|


kintu yO jana IzvarIyAdEzaM kathayati sa parESAM niSThAyai hitOpadEzAya sAntvanAyai ca bhASatE|


kintu tatrAparENa kEnacit janEnEzvarIyAdEzE labdhE prathamEna kathanAt nivarttitavyaM|


atastA yadi kimapi jijnjAsantE tarhi gEhESu patIn pRcchantu yataH samitimadhyE yOSitAM kathAkathanaM nindanIyaM|


yatO vayam IzvarAt sAntvanAM prApya tayA sAntvanayA yat sarvvavidhakliSTAn lOkAn sAntvayituM zaknuyAma tadarthaM sO'smAkaM sarvvaklEzasamayE'smAn sAntvayati|


yUyaM yad asmAkam avasthAM jAnItha yuSmAkaM manAMsi ca yat sAntvanAM labhantE tadarthamEvAhaM yuSmAkaM sannidhiM taM prESitavAna|


phalataH pUrNabuddhirUpadhanabhOgAya prEmnA saMyuktAnAM tESAM manAMsi yat piturIzvarasya khrISTasya ca nigUPhavAkyasya jnjAnArthaM sAntvanAM prApnuyurityarthamahaM yatE|


ataEva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhvanjca|


hE bhrAtaraH, yuSmAn vinayAmahE yUyam avihitAcAriNO lOkAn bhartsayadhvaM, kSudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiSNavO bhavata ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्