Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 hE bhrAtaraH, sammilitAnAM yuSmAkam EkEna gItam anyEnOpadEzO'nyEna parabhASAnyEna aizvarikadarzanam anyEnArthabOdhakaM vAkyaM labhyatE kimEtat? sarvvamEva paraniSThArthaM yuSmAbhiH kriyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 हे भ्रातरः, सम्मिलितानां युष्माकम् एकेन गीतम् अन्येनोपदेशोऽन्येन परभाषान्येन ऐश्वरिकदर्शनम् अन्येनार्थबोधकं वाक्यं लभ्यते किमेतत्? सर्व्वमेव परनिष्ठार्थं युष्माभिः क्रियतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 হে ভ্ৰাতৰঃ, সম্মিলিতানাং যুষ্মাকম্ একেন গীতম্ অন্যেনোপদেশোঽন্যেন পৰভাষান্যেন ঐশ্ৱৰিকদৰ্শনম্ অন্যেনাৰ্থবোধকং ৱাক্যং লভ্যতে কিমেতৎ? সৰ্ৱ্ৱমেৱ পৰনিষ্ঠাৰ্থং যুষ্মাভিঃ ক্ৰিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 হে ভ্রাতরঃ, সম্মিলিতানাং যুষ্মাকম্ একেন গীতম্ অন্যেনোপদেশোঽন্যেন পরভাষান্যেন ঐশ্ৱরিকদর্শনম্ অন্যেনার্থবোধকং ৱাক্যং লভ্যতে কিমেতৎ? সর্ৱ্ৱমেৱ পরনিষ্ঠার্থং যুষ্মাভিঃ ক্রিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဟေ ဘြာတရး, သမ္မိလိတာနာံ ယုၐ္မာကမ် ဧကေန ဂီတမ် အနျေနောပဒေၑော'နျေန ပရဘာၐာနျေန အဲၑွရိကဒရ္ၑနမ် အနျေနာရ္ထဗောဓကံ ဝါကျံ လဘျတေ ကိမေတတ်? သရွွမေဝ ပရနိၐ္ဌာရ္ထံ ယုၐ္မာဘိး ကြိယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 હે ભ્રાતરઃ, સમ્મિલિતાનાં યુષ્માકમ્ એકેન ગીતમ્ અન્યેનોપદેશોઽન્યેન પરભાષાન્યેન ઐશ્વરિકદર્શનમ્ અન્યેનાર્થબોધકં વાક્યં લભ્યતે કિમેતત્? સર્વ્વમેવ પરનિષ્ઠાર્થં યુષ્માભિઃ ક્રિયતાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:26
18 अन्तरसन्दर्भाः  

hE bhrAtRgaNa bhinnadEzIyalOkAnAM madhyE yadvat tadvad yuSmAkaM madhyEpi yathA phalaM bhunjjE tadabhiprAyENa muhurmuhu ryuSmAkaM samIpaM gantum udyatO'haM kintu yAvad adya tasmin gamanE mama vighnO jAta iti yUyaM yad ajnjAtAstiSThatha tadaham ucitaM na budhyE|


yadvA yadi kazcit sEvanakArI bhavati tarhi sa tatsEvanaM karOtu; athavA yadi kazcid adhyApayitA bhavati tarhi sO'dhyApayatu;


ataEva yEnAsmAkaM sarvvESAM parasparam aikyaM niSThA ca jAyatE tadEvAsmAbhi ryatitavyaM|


asmAkam EkaikO janaH svasamIpavAsinO hitArthaM niSThArthanjca tasyaivESTAcAram Acaratu|


ityanEna kiM karaNIyaM? aham AtmanA prArthayiSyE buddhyApi prArthayiSyE; aparaM AtmanA gAsyAmi buddhyApi gAsyAmi|


yO janaH parabhASAM bhASatE sa mAnuSAn na sambhASatE kintvIzvaramEva yataH kEnApi kimapi na budhyatE sa cAtmanA nigUPhavAkyAni kathayati;


yadi kazcid bhASAntaraM vivakSati tarhyEkasmin dinE dvijanEna trijanEna vA parabhAाSA kathyatAM tadadhikairna kathyatAM tairapi paryyAyAnusArAt kathyatAM, EkEna ca tadarthO bOdhyatAM|


yuSmAkaM samIpE vayaM puna rdOSakSAlanakathAM kathayAma iti kiM budhyadhvE? hE priyatamAH, yuSmAkaM niSThArthaM vayamIzvarasya samakSaM khrISTEna sarvvANyEtAni kathayAmaH|


atO hEtOH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyai yat sAmarthyam asmabhyaM dattavAn tEna yad upasthitikAlE kAThinyaM mayAcaritavyaM na bhavEt tadartham anupasthitEna mayA sarvvANyEtAni likhyantE|


yAvad vayaM sarvvE vizvAsasyEzvaraputraviSayakasya tattvajnjAnasya caikyaM sampUrNaM puruSarthanjcArthataH khrISTasya sampUrNaparimANasya samaM parimANaM na prApnumastAvat


tasmAccaikaikasyAggasya svasvaparimANAnusArENa sAhAyyakaraNAd upakArakaiH sarvvaiH sandhibhiH kRtsnasya zarIrasya saMyOgE sammilanE ca jAtE prEmnA niSThAM labhamAnaM kRtsnaM zarIraM vRddhiM prApnOti|


aparaM yuSmAkaM vadanEbhyaH kO'pi kadAlApO na nirgacchatu, kintu yEna zrOturupakArO jAyatE tAdRzaH prayOjanIyaniSThAyai phaladAyaka AlApO yuSmAkaM bhavatu|


aparaM gItai rgAnaiH pAramArthikakIrttanaizca parasparam AlapantO manasA sArddhaM prabhum uddizya gAyata vAdayata ca|


ataEva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhvanjca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्