Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tatastasyAntaHkaraNasya guptakalpanAsu vyaktIbhUtAsu sO'dhOmukhaH patan IzvaramArAdhya yuSmanmadhya IzvarO vidyatE iti satyaM kathAmEtAM kathayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 ततस्तस्यान्तःकरणस्य गुप्तकल्पनासु व्यक्तीभूतासु सोऽधोमुखः पतन् ईश्वरमाराध्य युष्मन्मध्य ईश्वरो विद्यते इति सत्यं कथामेतां कथयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 ততস্তস্যান্তঃকৰণস্য গুপ্তকল্পনাসু ৱ্যক্তীভূতাসু সোঽধোমুখঃ পতন্ ঈশ্ৱৰমাৰাধ্য যুষ্মন্মধ্য ঈশ্ৱৰো ৱিদ্যতে ইতি সত্যং কথামেতাং কথযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 ততস্তস্যান্তঃকরণস্য গুপ্তকল্পনাসু ৱ্যক্তীভূতাসু সোঽধোমুখঃ পতন্ ঈশ্ৱরমারাধ্য যুষ্মন্মধ্য ঈশ্ৱরো ৱিদ্যতে ইতি সত্যং কথামেতাং কথযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တတသ္တသျာန္တးကရဏသျ ဂုပ္တကလ္ပနာသု ဝျက္တီဘူတာသု သော'ဓောမုခး ပတန် ဤၑွရမာရာဓျ ယုၐ္မန္မဓျ ဤၑွရော ဝိဒျတေ ဣတိ သတျံ ကထာမေတာံ ကထယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 તતસ્તસ્યાન્તઃકરણસ્ય ગુપ્તકલ્પનાસુ વ્યક્તીભૂતાસુ સોઽધોમુખઃ પતન્ ઈશ્વરમારાધ્ય યુષ્મન્મધ્ય ઈશ્વરો વિદ્યતે ઇતિ સત્યં કથામેતાં કથયિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:25
15 अन्तरसन्दर्भाः  

tadA zimOnpitarastad vilOkya yIzOzcaraNayOH patitvA, hE prabhOhaM pApI narO mama nikaTAd bhavAn yAtu, iti kathitavAn|


sa yIzuM dRSTvaiva cIcchabdaM cakAra tasya sammukhE patitvA prOccairjagAda ca, hE sarvvapradhAnEzvarasya putra, mayA saha tava kaH sambandhaH? tvayi vinayaM karOmi mAM mA yAtaya|


tadA sA mahilA gaditavati hE mahEccha bhavAn EkO bhaviSyadvAdIti buddhaM mayA|


tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvA tAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau ca yIzOH sagginau jAtAviti jnjAtum azaknuvan|


tataH paraM caturvviMzatiprAcInAzcatvAraH prANinazca praNipatya siMhAsanOpaviSTam IzvaraM praNamyAvadan, tathAstu paramEzazca sarvvairEva prazasyatAM||


patrE gRhItE catvAraH prANinazcaturviMMzatiprAcInAzca tasya mESazAvakasyAntikE praNipatanti tESAm Ekaikasya karayO rvINAM sugandhidravyaiH paripUrNaM svarNamayapAtranjca tiSThati tAni pavitralOkAnAM prArthanAsvarUpANi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्