Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 kintu sarvvESvIzvarIyAdEzaM prakAzayatsu yadyavizvAsI jnjAnAkAgkSI vA kazcit tatrAgacchati tarhi sarvvairEva tasya pApajnjAnaM parIkSA ca jAyatE,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 किन्तु सर्व्वेष्वीश्वरीयादेशं प्रकाशयत्सु यद्यविश्वासी ज्ञानाकाङ्क्षी वा कश्चित् तत्रागच्छति तर्हि सर्व्वैरेव तस्य पापज्ञानं परीक्षा च जायते,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 কিন্তু সৰ্ৱ্ৱেষ্ৱীশ্ৱৰীযাদেশং প্ৰকাশযৎসু যদ্যৱিশ্ৱাসী জ্ঞানাকাঙ্ক্ষী ৱা কশ্চিৎ তত্ৰাগচ্ছতি তৰ্হি সৰ্ৱ্ৱৈৰেৱ তস্য পাপজ্ঞানং পৰীক্ষা চ জাযতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 কিন্তু সর্ৱ্ৱেষ্ৱীশ্ৱরীযাদেশং প্রকাশযৎসু যদ্যৱিশ্ৱাসী জ্ঞানাকাঙ্ক্ষী ৱা কশ্চিৎ তত্রাগচ্ছতি তর্হি সর্ৱ্ৱৈরেৱ তস্য পাপজ্ঞানং পরীক্ষা চ জাযতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ကိန္တု သရွွေၐွီၑွရီယာဒေၑံ ပြကာၑယတ္သု ယဒျဝိၑွာသီ ဇ္ဉာနာကာင်္က္ၐီ ဝါ ကၑ္စိတ် တတြာဂစ္ဆတိ တရှိ သရွွဲရေဝ တသျ ပါပဇ္ဉာနံ ပရီက္ၐာ စ ဇာယတေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 કિન્તુ સર્વ્વેષ્વીશ્વરીયાદેશં પ્રકાશયત્સુ યદ્યવિશ્વાસી જ્ઞાનાકાઙ્ક્ષી વા કશ્ચિત્ તત્રાગચ્છતિ તર્હિ સર્વ્વૈરેવ તસ્ય પાપજ્ઞાનં પરીક્ષા ચ જાયતે,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:24
8 अन्तरसन्दर्भाः  

tataH sa Agatya pApapuNyadaNPESu jagatO lOkAnAM prabOdhaM janayiSyati|


ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad EtAdRzaM mAnavamEkam Agatya pazyata ru kim abhiSiktO na bhavati ?


EtAdRzIM kathAM zrutvA tESAM hRdayAnAM vidIrNatvAt tE pitarAya tadanyaprEritEbhyazca kathitavantaH, hE bhrAtRgaNa vayaM kiM kariSyAmaH?


yUyaM prEmAcaraNE prayatadhvam AtmikAn dAyAnapi vizESata IzvarIyAdEzakathanasAmarthyaM prAptuM cESTadhvaM|


tvaM yadAtmanA dhanyavAdaM karOSi tadA yad vadasi tad yadi ziSyEnEvOpasthitEna janEna na buddhyatE tarhi tava dhanyavAdasyAntE tathAstviti tEna vaktaM kathaM zakyatE?


AtmikO mAnavaH sarvvANi vicArayati kintu svayaM kEnApi na vicAryyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्