Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 13:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 idAnIm abhramadhyEnAspaSTaM darzanam asmAbhi rlabhyatE kintu tadA sAkSAt darzanaM lapsyatE| adhunA mama jnjAnam alpiSThaM kintu tadAhaM yathAvagamyastathaivAvagatO bhaviSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 इदानीम् अभ्रमध्येनास्पष्टं दर्शनम् अस्माभि र्लभ्यते किन्तु तदा साक्षात् दर्शनं लप्स्यते। अधुना मम ज्ञानम् अल्पिष्ठं किन्तु तदाहं यथावगम्यस्तथैवावगतो भविष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ইদানীম্ অভ্ৰমধ্যেনাস্পষ্টং দৰ্শনম্ অস্মাভি ৰ্লভ্যতে কিন্তু তদা সাক্ষাৎ দৰ্শনং লপ্স্যতে| অধুনা মম জ্ঞানম্ অল্পিষ্ঠং কিন্তু তদাহং যথাৱগম্যস্তথৈৱাৱগতো ভৱিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ইদানীম্ অভ্রমধ্যেনাস্পষ্টং দর্শনম্ অস্মাভি র্লভ্যতে কিন্তু তদা সাক্ষাৎ দর্শনং লপ্স্যতে| অধুনা মম জ্ঞানম্ অল্পিষ্ঠং কিন্তু তদাহং যথাৱগম্যস্তথৈৱাৱগতো ভৱিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဣဒါနီမ် အဘြမဓျေနာသ္ပၐ္ဋံ ဒရ္ၑနမ် အသ္မာဘိ ရ္လဘျတေ ကိန္တု တဒါ သာက္ၐာတ် ဒရ္ၑနံ လပ္သျတေ၊ အဓုနာ မမ ဇ္ဉာနမ် အလ္ပိၐ္ဌံ ကိန္တု တဒါဟံ ယထာဝဂမျသ္တထဲဝါဝဂတော ဘဝိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 ઇદાનીમ્ અભ્રમધ્યેનાસ્પષ્ટં દર્શનમ્ અસ્માભિ ર્લભ્યતે કિન્તુ તદા સાક્ષાત્ દર્શનં લપ્સ્યતે| અધુના મમ જ્ઞાનમ્ અલ્પિષ્ઠં કિન્તુ તદાહં યથાવગમ્યસ્તથૈવાવગતો ભવિષ્યામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 13:12
20 अन्तरसन्दर्भाः  

tasmAdavadhaddhaM, EtESAM kSudraprANinAm Ekamapi mA tucchIkuruta,


nirmmalahRdayA manujAzca dhanyAH, yasmAt ta IzcaraM drakSyanti|


tathA nijAn mESAnapi jAnAmi, mESAzca mAM jAnAnti, ahanjca mESArthaM prANatyAgaM karOmi|


kintvasmAsu yO bhAvIvibhavaH prakAziSyatE tasya samIpE varttamAnakAlInaM duHkhamahaM tRNAya manyE|


bAlyakAlE'haM bAla ivAbhASE bAla ivAcintayanjca kintu yauvanE jAtE tatsarvvaM bAlyAcaraNaM parityaktavAn|


vayanjca sarvvE'nAcchAditEnAsyEna prabhOstEjasaH pratibimbaM gRhlanta AtmasvarUpENa prabhunA rUpAntarIkRtA varddhamAnatEjOyuktAM tAmEva pratimUrttiM prApnumaH|


mayA tat sarvvam adhunA prApi siddhatA vAlambhi tannahi kintu yadartham ahaM khrISTEna dhAritastad dhArayituM dhAvAmi|


yatO yaH kazcid vAkyasya karmmakArI na bhUtvA kEvalaM tasya zrOtA bhavati sa darpaNE svIyazArIrikavadanaM nirIkSamANasya manujasya sadRzaH|


hE priyatamAH, idAnIM vayam Izvarasya santAnA AsmahE pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gatE vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzO 'sti tAdRzO 'smAbhirdarziSyatE|


tasya vadanadarzanaM prApsyanti bhAlESu ca tasya nAma likhitaM bhaviSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्