Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 कुरिन्थियों 13:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 martyasvargIyANAM bhASA bhASamANO'haM yadi prEmahInO bhavEyaM tarhi vAdakatAlasvarUpO ninAdakAribhErIsvarUpazca bhavAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 मर्त्यस्वर्गीयाणां भाषा भाषमाणोऽहं यदि प्रेमहीनो भवेयं तर्हि वादकतालस्वरूपो निनादकारिभेरीस्वरूपश्च भवामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 মৰ্ত্যস্ৱৰ্গীযাণাং ভাষা ভাষমাণোঽহং যদি প্ৰেমহীনো ভৱেযং তৰ্হি ৱাদকতালস্ৱৰূপো নিনাদকাৰিভেৰীস্ৱৰূপশ্চ ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 মর্ত্যস্ৱর্গীযাণাং ভাষা ভাষমাণোঽহং যদি প্রেমহীনো ভৱেযং তর্হি ৱাদকতালস্ৱরূপো নিনাদকারিভেরীস্ৱরূপশ্চ ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 မရ္တျသွရ္ဂီယာဏာံ ဘာၐာ ဘာၐမာဏော'ဟံ ယဒိ ပြေမဟီနော ဘဝေယံ တရှိ ဝါဒကတာလသွရူပေါ နိနာဒကာရိဘေရီသွရူပၑ္စ ဘဝါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 મર્ત્યસ્વર્ગીયાણાં ભાષા ભાષમાણોઽહં યદિ પ્રેમહીનો ભવેયં તર્હિ વાદકતાલસ્વરૂપો નિનાદકારિભેરીસ્વરૂપશ્ચ ભવામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 13:1
22 अन्तरसन्दर्भाः  

tadA sa tAn vadiSyati, tathyamahaM yuSmAn bravImi, yuSmAbhirESAM kanjcana kSOdiSThaM prati yannAkAri, tanmAM pratyEva nAkAri|


kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti|


ataEva tava bhakSyadravyENa tava bhrAtA zOkAnvitO bhavati tarhi tvaM bhrAtaraM prati prEmnA nAcarasi| khrISTO yasya kRtE svaprANAn vyayitavAn tvaM nijEna bhakSyadravyENa taM na nAzaya|


anyasmai duHsAdhyasAdhanazaktiranyasmai cEzvarIyAdEzaH, anyasmai cAtimAnuSikasyAdEzasya vicArasAmarthyam, anyasmai parabhASAbhASaNazaktiranyasmai ca bhASArthabhASaNasAmaryaM dIyatE|


zrOtraM vA yadi vadEt nAhaM nayanaM tasmAt zarIrasyAMzO nAsmIti tarhyanEna zarIrAt tasya viyOgO na bhavati|


Ekasmai tEnAtmanA jnjAnavAkyaM dIyatE, anyasmai tEnaivAtmanAdiSTaM vidyAvAkyam,


prEmnO lOpaH kadApi na bhaviSyati, IzvarIyAdEzakathanaM lOpsyatE parabhASAbhASaNaM nivarttiSyatE jnjAnamapi lOpaM yAsyati|


yO janaH parabhASAM bhASatE sa mAnuSAn na sambhASatE kintvIzvaramEva yataH kEnApi kimapi na budhyatE sa cAtmanA nigUPhavAkyAni kathayati;


parabhASAvAdyAtmana Eva niSThAM janayati kintvIzvarIyAdEzavAdI samitE rniSThAM janayati|


yuSmAkaM sarvvESAM parabhASAbhASaNam icchAmyahaM kintvIzvarIyAdEzakathanam adhikamapIcchAmi| yataH samitE rniSThAyai yEna svavAkyAnAm arthO na kriyatE tasmAt parabhASAvAdita IzvarIyAdEzavAdI zrEyAn|


dEvaprasAdE sarvvESAm asmAkaM jnjAnamAstE tadvayaM vidmaH| tathApi jnjAnaM garvvaM janayati kintu prEmatO niSThA jAyatE|


kintu tadAnIM sa sazarIrO niHzarIrO vAsIt tanmayA na jnjAyatE tad IzvarENaiva jnjAyatE|


kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|


upadEzasya tvabhiprEtaM phalaM nirmmalAntaHkaraNEna satsaMvEdEna niSkapaTavizvAsEna ca yuktaM prEma|


vizESataH parasparaM gAPhaM prEma kuruta, yataH, pApAnAmapi bAhulyaM prEmnaivAcchAdayiSyatE|


yE ca janA bhrAntyAcArigaNAt kRcchrENOddhRtAstAn imE 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIPAbhizca mOhayanti|


anantaraM bahutOyAnAM rava iva gurutarastanitasya ca rava iva EkO ravaH svargAt mayAzrAvi| mayA zrutaH sa ravO vINAvAdakAnAM vINAvAdanasya sadRzaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्